SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५४ प्राकृतपैङ्गलम्। पढमहि' चकलु' होइ गण अंतहि दिज्जहु हारु। बौसकवर गभणंग भणु मत्त पचौस बिश्रार ॥ १५० । दोहा। पराः पंच तथाच पंचाधिका इत्यर्थः, बौसद् कल - विंशतिरेव कलाः भाबउ - भावयत, तथाच पंचविंशतिर्मात्रा अत्र प्रतिचरणं पतंति, ताखेव चांतिम मात्रात्रयं लघुगुरुरूपं कार्यमित्यर्थः । अत्र च चतुर्वपि चरणेषु पादादौ चतुष्कल एव गण: कार्यः, अनंतरं च चतुष्कलैः पंचकलैर्वा, यथा चरणे विंशत्यक्षराणि पंचविंशतिर्मात्राश्च पतंति, पादान्ते चावश्यं क्रमेण लघुर्गुरुचायाति तथैव गणा देया इति तात्पर्यार्थः । (E). १४८ । पत्र इति ॥ पदे पदे स्थापय ज्ञावा गगनांगणे मात्राविभूषिते भाव्यतां विंशतिकला: शराधिका लघुगुरुमिश्रिताः ॥ प्रथमं माचाचतुष्टयरूपो गणो दौयतां ॥ गणाः प्रकाशमानाः अन्ये इति शेषः ॥ विंशतिरक्षराणि भराः [?] सर्वाणि पादे प्रिये गुरुरते प्रकाशितः ॥ श्रादौ लघुचतुष्टयमंते गुरुः शेषाणि विंशतिरक्षराणि[?] यथेच्छ कार्याणौति भावः ॥ ५० ॥ (G). १५० । विशेषान्तरमाह प्रथम इति । प्रथमे चतुष्कलो भवति गणोऽन्ते क्रिदीयते झारः। विंशत्यक्षरं गणं(ग)नाकं भण मात्राः - १५०। १ पढमड (B & C). २ पक्कल (A & D). १ चमक (C), तर (F). ४ दिन (C), डिब्जद (D), दिनद (E & F). "हार (A), नार (D). द गगणंग (B), पनंग (C), अषणगण (F'). . मन (A). चौस (F). Cr (A). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy