SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मापरितम् । पढहि दोहा चारि पत्र पउपत्र कब्बह देहरे । एम कुंडलिना अपन पत्रपत्र जम कुणेहु ॥१४८ ॥ दोहा । [इति] कुंडलिना । (A). चरणतलैर्विमद्य विपक्व - विपक्षान् [दमसि -] दमयसि, अतः दिलो मह-दिल्या मध्ये ढोला - पटहं मारु - ताड़य। यद्यपि हंमौरचलित इति श्रुस्खा अन्ये खेच्छा मूर्छिताः खुरामानदेशीयश्च दंडप्रतिनिधिभूता मनुष्याः समर्पिताः, तथापि त्वया न भेतव्यं किंतु योद्धणां रणमब्बौभावाय पुनर्दितीयो डिंडौरवः त्वया कारणीयरति किंचिदायस्तधैर्य सुरत्राणं प्रति कस्यचिन्मंत्रिण उक्तिः । (E). १४७ । यथा ॥ ढोलाख्यो देशो मारितः, शिथिखा महौ, मूर्छितं म्लेच्छपरौरम, श्रत इति शेषः पुरः कृत्वा जज्जलं मंत्रिवरं चलिते वौरहमोरे चलितानां वौराणामहमहमिकया पादभरेण मेदिनौ कंपते दिग्गगनमंधकायंत्या धूल्या सूर्यस्य रथ आच्छाद्यते॥ दिग्मार्गबंधकारेऽन्यत्खर मा]ण: कंपितो दरेण वरं कंपितो विपक्षस्ताड़ितो दिल्लीमध्ये दुंदुभिः ॥ ४८ ॥ (G). १४८ । अथ दोहा) छन्दमः पादचतुष्टयेन काव्यच्छन्दःपादचतुष्टयेन च कुण्डलिकाष्टपदा भवतीति सिद्धम् । तदेव स्पष्टबति । प्रथमतो दोहायाश्चत्वारि पदानि [चतुष्पदानि] काव्यस्य देहि, एवं कुंडलिकाष्टपदा पदे पदे यमकं कुरु ॥ (C). १८।१ चौ (E & F). . कमर (A), कमउ (C), काबर (E), बम्बर (F). १ देषि (E), देर (F). . ४ एव (C). . कणेह (E), कणेपि (F). * (A), xe (F). This verse is not found in (B). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy