SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मात्रारतम् । १४६ । दोहालक्षणं प्रथमं पठिला काव्यस्थाद्धं निरुक्तं । कुण्डलिकां बुधजना जानौत उल्लालेन संयुताम्। यमकशद्धां माध्यचतुश्चत्वारिंशत्शतमात्राः कविना दृढबन्धाः कथ्यंते, चतुश्चत्वारिंशत्शतं मात्रा यस्यां तथा भूषणशोभा तां कुण्डलिकां जानीहि प्रथमं पयते दोहा॥ एतस्य छन्दम: संपूर्ण दोहैव प्रथमा , काव्यछन्दः संपूर्ण परार्दू, पादचतुष्टयादधिकपादस्य उमालसंज्ञा, यमकमत्रानुप्रासः पुनरावृत्त्या भवति यमकेन शुद्धः, अतएव माघाविषयः, दृढबन्धता झढधघभादिमहाप्राणाक्षरयोगात्, भूषणमुपा[पमा]द्यलङ्कारः । प्रथमं दोहां पठित्वा कुण्डलिकेत्यर्थः ॥ (C). १४६ । अथ कुंडलिकां लक्षयति दोहा लकवणेति। बुहश्रण – बुधजनाः यस्याः पढम-प्रथमम् श्रद्ध-अर्द्धं, तथाच पूर्वार्द्धमित्यर्थः, दोहा लकवण - विपदिकालक्षणं पठि-पठित्वा, णिरुत्त-निरुक्तं, द्विपदिकास्वरूपमेव यस्याः पूर्वार्द्धमित्यर्थः, द्वितीयं चेति शेषः अर्द्धमिति पूर्वानुषंगः, तथाच द्वितीयम् अर्द्धम् उत्तरार्द्धमित्यर्थः कब्बह – काव्येन निरुक्तं - काव्यस्वरूपं यस्याः उत्तरार्द्धमित्यर्थः उल्लाले मंजुत्त – उल्लालेन संयुक्ताम् । उल्ललनम् उल्लालः कतिपयवर्णानां परावृत्य पठनमित्यर्थः कब्ब [– काव्येन] तेन सहितामित्यर्थः, तां कुंडलित्रा-कुंडलिकां मुण-जानौत, इयं च उल्लाले संजुत्त जमत्र- उल्लालसंयुक्रयमका उल्लालेन संयुक्तानि यमकानि मौसादृश्यवंत्यक्षराणि यस्यां तादृशीत्यर्थः, सुद्धउ - शुद्धा, मलहिज्ज - माध्यते, तथाच न केवलमुल्लालयुक्तवेयं विधेया किंतु यमकान्यपि देयानौति भावः । चौ[चउ] For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy