SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir माघासत्तम् । २४५ पदे पतिताः । चन्दनेन?] कम्पिताः पर्वतसर्पा उत्थितोत्थिताः जीवितं हापितवन्तः काशीश्वरराणाः कृतोपयानाः विद्याधरोभणति मन्त्रिवरः ॥ राणाः तत्तद्देशीयाः क्षत्रियाः पराजिताः पर्वते कृतः सी यैः ते तथा कृतोपयानाः कृतपलायनाः। कस्यचिद्राज्ञः स्तुतिरियम् । (C). १४५ । अथ पद्मावतौमुदाहरति भश्र भजि इति। यदा कासौसर राणा – काशीश्वरेण दिवोदासेन राज्ञा, पाणाप्रयाणं किएउ - कृतं, तदा बंगा - वंगदेशौया राजानः भत्र भजित्र- भयेन भनाः कृताः, भग्ग कलिंगा – पलायिताः कलिंगाः, तेलंगा रण मुक्कि चले - तैलंगाः रणं मुक्ता चलिताः, धिट्टा - सृष्टा रणनिर्भीका इत्यर्थ: मरहठ्ठ - महाराष्ट्राः कठ्ठा - काष्ठासु दिक्षु लगित्र – लमाः पलाय्य दिगंतं गता इत्यर्थः, सौराष्ट्रा भयेन पादपतिताः, पब्बत्र झंपा- पर्वतझंपाः कंपा- कंपाः कंपनशीला इत्यर्थः चंपारणाः श्रोत्या श्रोत्थौ - उत्थायोत्याय पौनःपुन्येन कंपवशात्पूर्व पतित्वा अनंतरं उत्थायोत्थायेत्यर्थः, जौब हरे- जौवं स्वप्राणान् हरंति त्यति इति, विद्याधरः मंत्रिश्रेष्ठो भणति ॥ अत्र प्रथमचरणे हतीयः पंचमः षष्ठो गणः कर्णस्वरूपः, प्रथमो द्वितीयश्चतुर्थः सप्तमोऽष्टमश्च संगणवरूपः, द्वितीयचरणे च द्वितीयत्तीयपंचमषष्ठगणाः कर्णस्वरूपा अन्ये च मगणस्वरूपाः, बतौये चरणे च प्रथमतौथपंचमषष्ठमप्तमगणाः कर्णखरूपा अन्ये च सगणरूपाः, चतुर्थे च प्रथमपंचमौ गणौ कर्णरूपौ षष्ठबतौयौ भगणरूपौ अन्ये च सगणरूपाः, इत्थं गणाः पतिताः, For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy