SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मात्रावृत्तम्। २४३ गुरु ॥s, विप्रः सर्वलघुः ॥, चरण प्रादिगुरुः ॥, एते यथेच्छं स्थाप्या न तु क्रमनियमः । अत्र च जगणः सर्वथा न कार्यः । (C). १४४ । अथ पद्मावतौं लक्षयति भण पोमावत्तौति। यत्र कलो - कर्ण: गुरुदयात्मको गण इत्यर्थः, करपल- करतलं गुवतः सगण इत्यर्थः, विप्पो- विप्रचतुर्लघुको गण इत्यर्थः, चरण: गुर्वादिर्भगण एत एवेति शेषः चउमना – चतुर्मात्रिकाः अठ्ठात्राअष्टौ गणाः पाए पात्र -- [पादे पादे] देयाः प्रतिचरणमित्यर्थः, ठाणं ठाणं-स्थले स्थले, उकिट्ठात्रा - उत्ष्टष्टाः अधिका बहुशइति यावत् पतंति। यत्र प्रतिचरणं स्थापनौया अष्टौ गणाः कर्णमगणविप्रभगणस्वरूपा एव पतंति नान्य एत एव पौर्वापर्येण पुनः पुनः वाराष्टकं पतंतौति यावदित्यर्थः, तां पोमाबत्तौ- पद्मावती भण पद्मावतौनामकं तवृत्तं कथयेत्यर्थः । अत्र जदू - यदि पत्रोहर- पयोधरः मध्यगुरुर्जगण इत्यर्थ: पल - पतति, तहतदा किमपि मनोहरं सम्यक् न भवतीति शेषः, किंतु चंडालचरित्र: दून-श्रयं जगणाख्यो गण: णावगुणो - नायकगुणं पौडयति, पिअरहि - पितरं संत्रासयति, अतएव कद उब्बामदूकविमुद्दामयति ॥ अत्र जगणे पतिते यस्य कवित्वमेतच्छंदमा भवेत्स राजा नश्येत्, नष्टे च तस्मिन्नेतादृशकवित्वनिर्माणका कविनापि बंधनताडनादिव्यथा प्राप्तव्येति, अन जगण: सर्वथा न देव इति भावः । (E). १४४ । भणु इति। भण पद्मावतौं स्थाने स्थाने चतुर्मान[चि] कं गणाष्टकं ॥ मात्रा गण[य]ति ॥ धुवेति ॥ ध्रुवं कर्ण: करतलं विप्र For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy