SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मात्रारत्तम् । २२५ लिख्यते इत्युक्त, तत्र कियंत्यो मात्रा इत्यपेक्षायां षोडशमात्राकमिति हेतुगर्भ विशेषणम् । (E). १२८ । गुरुवर्ण गुरूणां] लघूनां वा एकोऽपि नियमो न हि यत्र पदे पदे लेखय उत्तमा रेखाः। सुकवेः फौंद्रस्य कंठवलयं षोडशमात्रं पादाकुलकं ॥ पदे मध्ये, रेखा लघवः ॥ ३० ॥ (G).. १३० । उदाहरति। सेर एको यदि प्राप्यते तस्य, मण्डाविंशतिः पच्यते नित्यं । टंकैकमितं यदि सैन्धवं प्राप्यते, यो भवति रङ्गः स भवति राजा ॥ मण्डा पिष्टकं, सेरटको परिमाणविशेषौ । दौनस्येयमुक्तिः । (C). १३० । अथ पादाकुलकमुदाहरति मेर एक्केति । सेर एक जो [जउ] पाबउ घित्ता - सेरकैकं यदि प्राप्नुया[द्] घतं, मंडा बोस पकाबउ णित्ता- तदा विंशतिं मंडकान् पचामि नित्यं । तत्र च ज-यदि टंकु एक मेधउ पात्रा-टंक एकः मैंधवः प्राप्तः, तदा जो हउ रंक मोद हउ रात्रा-योऽहं रंकः स एव अहं राजा ॥ (E). १३० । यथा ॥ सेरेति ॥ मेरैकं यदि प्राप्यते तं, मंडविंशतिं पचामि नित्यं । टंकैकं यदि मैंधवं प्राप्यते, योऽहं रंकः स एवाहं राजा ॥ रंकोक्तिरियम् ॥ ३१ ॥ इति पादाकुलकम् ॥ (G). [This differs from the Pádákulakam of Pingala's Sanskrit Treatise. Vide Ghosha's compendium, pp. 22-24.-Ed.] 29 For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy