________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मात्रारत्तम्।
२२९
षोडशमाचं पदमित्यर्थः, दयोईयोरन्ते यमक, भेदं विशेषं कलयत जानौत, पयोधरो जगणो भवति चेत्, किमपि कचिदपीत्यर्थे प्रलं व्यर्थ, तस्माजगणो न देय इत्यर्थः। ह-शब्दः पादपूरणे। सुप्रियो दिकल: मर्चलघुः। तत्र चतुष्कलगणत्रयं, ततो विकलगणस्ततो दिलघुरिति साम्प्रदायिको परिपाटी । (C).
१२७ । अथ अलिल्लहवृत्तं लक्षयति मोलह मत्तेति। जहा, सोलह मत्ता -- षोडशमात्रिकाः षोडश मात्रा यस्यां मा तादृशौत्यर्थः, पाउलि - पादावली, सह - लभ्यते, बेबि - इयोरिति शेषः, जमक्का - ज[य]मको भेउ- भवत इति, अलिलह कथयेत्यर्थः । किंपि कुत्रापि चरणे इत्यर्थः, अलौलह[?] - अप्रयोजकइत्यर्थः । अयं च देशौशब्दः । पोहर - पयोधरः मध्यगुरूजंगण इति थावत्, ण हो- न भवति, अत्र जगणो न देय इति भावः, अंते पादांत सुपित्र- सुप्रियः दिलघुर्गण इत्यर्थः पततौति शेषः । क्रियमाणासु षोडशमाचासु अंतिम[मा]चादयं यत्र लघुरूपमेव पतति, न तु षोडशमात्रातिरिक्तः सुप्रियो देय इति भावः, तत् अलिलह छंदु-अलिलहनामकं छंदः भण - कथय इत्यर्थः ॥ (E).
१२७ । मोलेति ॥ षोडश माचा: पादावली लभतां देअपि यमके भेद इति ग्टह्यतां ॥ भवति पयोधरः किमपि भलाध्यः सुप्रियोऽते यत्र छंदः अलिलह ॥ प्रतिपादं षोडश मात्राः, दयोश्चरणयोर्यमकं, जगणो न कर्त्तयः, अंते लघुदयं च, तत् अभिलिलह छंदइत्यर्थः ॥ २८ ॥ (G).
For Private and Personal Use Only