SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१२ মাত্রদল। हाण ॥ लघुको ग्राह्यौ वर्द्धनौया विति यावत् । एवं सति एक्ककार चढ - एकैकमचरं वर्द्धते [* *] ॥ अयमर्थः। बतौयजगणपक्षे काव्यस्य [चतः चत्वारिंशगुरवः अष्टौ लघव उल्लालस्य षड्विंशतिगुरवश्चत्वारोलघव एवमुभयोमिलित्वा सप्ततिगुरवो द्वादश लघवो यच पतंति म अजयः, तत्र च यदि एकैको गुरुई मति तत्समानरूंख्याकमात्राकं च लघुदयं वर्द्धते, एवं च पूर्वपूर्दभेदापेक्ष्योत्तर(रोत्तरभेद एकैकमक्षरं वर्द्धते तदा ते ते भेदा भवंति। एतस्यैव प्रस्तारस्य शाल्मलीपस्तारसंज्ञा । (E). १२१ । अस्य शाल्लल्यभिधस्य प्रस्तारस्य विशेषमाह ॥ अजेति ॥ अजये यशोत्यक्षराणि, गुरवः सप्ततिः, रवयो रेखाः ॥ एकाक्षरं वर्धते, गुरुस्त्यति, तदा दौ दो लघू ग्टहाण ॥ अजयनान्नि भेदे यशोत्यक्षराणि भवंति ॥ तच सप्ततिगुरवो द्वादश लघव इति ॥ (G). १२२ । अथैकसप्ततिभेदानां नामान्याह। अजयो विजयो बलिः कर्ण वौरो वेतालो वृहन्नलो मर्कटो हरिहरी ब्रह्मा इन्द्रश्चन्दनं भयंकरः शालः सिंहः शार्टून: कूर्मः कोकिलः खरः कुञ्जरो मदनो मत्स्यः भारङ्गः शोषताङ्कः पयोधरः कुन् कमलं बालभमनः सरभः मृगाङ्कः परं बिलं हितं?] सरः पुष्करः समरं भारं सुकरः षट्पदै नाम पिंगलः कथयति ॥ (C). _२२२ । अथैकसप्ततिभेदानां नामान्याह जत्र इत्यादिना । अजयः १, विजयः २, बलिः ३, कर्ण: ४, बौरः ५, वेताल: ६, वृहन्नटः ७, मर्कटः ८, हरिः ६, हरः १०, ब्रह्मा ११, इंदुः १२, चंदनं १३, सुशुभंकरः १४, श्वा १५, सिंहः १६, मार्दूलः १७, कूर्मः For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy