SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मात्रावृत्तम् । २.५ अह उल्लाल लक्खण । (B). तिमि तुरंगम तिअल' तह छह चउ तित्र तह अंत। एम उल्लाल उट्टबहु बिहु दल छप्पण मत्त॥११८॥ दोहा। दौ पादौ षट्पदे जानौत ॥ उल्लालचरणद्वये लघुचतुष्टयं षड्विंशतिगुरूंश्चैको कृत्य चरणदयमेवं षटपदं जानौ तेत्यर्थः ॥ समवर्णमदृशदोषगुणनामानि एकसप्ततिं परिजानौत ॥ अत्र यथा काव्यदोषास्तथा उल्लाल स्यापि भवंति ॥ एवं पंच चत्वारिंशत्काव्यभेदाः षविंशतिलालस्थेति एकसप्ततिभंदा इत्यथ उल्लालेऽपि एकसप्ततिभंदा भवंतीत्यर्थः ॥ (G). ११८ । अथोलाले गणनियममाह। बयस्तुरङ्गमास्त्रिकलगणस्तथा षट् चत्वारस्त्रयस्तथा अन्ते, एवमुल्लाल उत्थाप्यतां षट्पञ्चाशन्मात्राः ॥ तुरङ्गमशब्दश्चतुष्कलवाचौ, ततः त्रिकलः, ततः षट्सलस्ततश्चतुष्कलः ततस्त्रिकलः एवमष्टाविंशतिकलः पादः, दलदयेन च षट्पञ्चाशन्मात्रा भवन्ति ॥ (C). ११८ । अथ षट्पदोपोहातेनोल्लालं लक्षयति तिमि तरंगमेति। प्रथमं तिमि[- चयः] तुरंगमाश्चतुष्कला गणाः, तह-ततः, तिल ११८। १ पथोशाजलक्षणं (A), अथ उमाललवण (C), थोशाल (D). तिणि (A & D). ३ नौच (F). ४ लइ (F). ५ छच्च (B & C), छउ (F). लइ (B), तिल (C), तेहि (E). पण (C), चंवे (E). ८ माला (A, B & D). ९ मंठ (A) उष्टरण (B & C). १० विह (D). ११ १६ (A), १८ (F). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy