SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्राकृतपैङ्गलम् । केकराक्षो भवति। प्रमादादिगुणरहितः काणे बधिरः। मर्चरङ्गेर्यथोक्तविन्यामविशिष्टः सकलमाचाभिर्युनश्चेद् राजा भवति । टङ्गारवौरादिरसानुरूपगुणयुक्तः सर्वाङ्गशङ्कः । अत्रालंकारादिराहित्यं काव्यदोषो न छन्दोदोष इति ध्येयम् । (C). ११६ । अथ काव्ये वर्जनौयदोषानाह पत्रह इति । पत्रह असुद्धउ- पादैः श्राद्धः न्यून इत्यर्थः पंगुः इत्युच्यते, पादचतुष्टयमध्ये एकेनापि चरणेन हौनश्चेत्तदा पंगरित्यर्थः । यत्तु पदे अशुद्धः प्रावतव्याकरणदुष्ट इत्यर्थ इति तन्त्र, तथा मति संस्कृतरचितकाव्यस्य दुष्टत्वात् । होनः पूर्वाकन केनापि गणेन हौनवेदित्यर्थः तदा मः खोडउ - खंजः पमणिन- प्रभण्यते। यत्तु मात्रया होनइत्यर्थ इति तन्त्र, शून्यकलेत्यनेन पौनरुत्यापत्तेः। मत्तग्गल - मात्रयाधिकः लक्षणोतमाचा पेक्षया एकया एकयापि मात्रया अधिक इत्यर्थः, बाउल - व्याकुलः । सुखकल - शून्यकालः एकयापि मात्रया न्यन इत्यर्थः कण सणिजद - काण: श्रूयते। तथा झलबज्जित्र-प्रकारलकाराभ्यां वर्जित इत्यर्थः बहिर-बधिरः । अलंकारैः रहितः अंधः। छदउट्टषण बिणु - छंदमः यत् उडवनम् उद्दवनिका तां विनेत्यर्थः, उडवनिकायां क्रियमाणायां यदि आद्यंतषट्कलस्थाने सप्तकलः पंचकलो वा पतति, एवं मध्यस्थंचतकलेषु यदि कश्चित्पंचकलस्त्रिकलो वा भवति, हतीये च जगणविप्राभ्यामन्य एव गण: पततीत्यर्थ: बलउ- मूकः कथितः। अत्य विण - अर्थन विना, दुब्बल कहिउ-दुर्बल: कथितः। हट्टकवरहि - हठाक्षरैहटाइष्टरक्षरैः परस्परमैत्रौरहितरित्यर्थः (डेरउ] For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy