SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मात्रात्तम् ।। ११ माणेषु यः सर्वलघुर्भवति मः शक्रः, षलवतिलघ्वात्मके शके च क्रमेण एकैकगुरुड्या लघुदयहासेन यावच्चतुश्चत्वारिंशगुरवोऽष्टौ च लघवो भवंति, तावंति नामानि भवंति। तांश्च भेदाननुपदमेव विवेचयिष्यामः। अत्र च प्रथम गुरूनादायैकगुरुहासलघुद्धयवृद्धिक्रमेण शक्रनिरुक्तिस्ततश्च लघूनादाय लघुदयहासैकगुरुवर्द्धनक्रमेणान्येषां निरुक्तिरुभयथापि भेदानयनं संभवतौति प्रदर्शनायेति ध्येयम् । (E). ११० । काव्यभेदानाह ॥ चउ इति ॥ चतुरधिकाश्चत्वारिंशद्गुरवएकैको गुरुहमति। यो गुरुहीनः शक्रः स नामग्रहणं कुरुत ॥ श्रयमर्थ:- प्रतिचरणं जगणस्यावस्थितौ अष्टौ लघवचतुश्चत्वारिंशद्गुरवइति फलति ॥ तत्र गुरुदौनो भेदः शक्रसंज्ञो भवतीति ॥ ८ ॥ (G). १११ । तत्र सव्वलघुकमुदाहरति । यस्य करे फणिपतिवलयं, तरुणिवरा तनुमध्ये विलमति, नयनेऽनलो गले गरनं, विमलशशधरः शिरसि निवसति, सुरसरित् शिरोमध्ये वहति, म सकलजनदुरितहरदिलनः] हमित्वा शशिधरो दुरितं हरतु नव वितरत अभायावरौ ॥ (0). _१११ । अथ शक्रमुदाहरति जसु करेति। जसु कर- यस्य करे, फणिबद् बलत्र- फणिपतिवलयं, तणमह - तनुमध्ये तरुणिबर- तरुणिवरा युवतौश्रेष्ठा पार्वती बिलसद् - विलमति, यस्य पत्रण - नयने भालस्थरतोयनेत्रे अणल - अनलः, गल गरल -- गले कंठे गरलं विषं, बिमल मसि जसु सिर-विमलः एककलात्मकतया कलंकशन्यः शमी यस्य शिरसि णिबसद-निवसति, For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy