SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मात्रारत्तम्। १७६ अथ घत्तानंद। (D). सो घत्तह कुलसारु कित्ति अपार णारा पिंगल कहइ ।। एबारह बौसाम णंदउ णाम पुणुबि सत्त तेरह बिरइ ॥ १०२ ॥ एवं पत्ता - धत्तायां मत्तार बामहि-मात्राः द्विषष्टिः भवंतीति शेषः । यतिकथ[न] क्रमेणैकशिमाचा लभ्यते, ताच दयोदलयोः प्रत्येक देया इति संभूय विषष्टिमात्रिका पत्ता भवतीति भावः ॥ १० ॥ (E). १० । पढेति ॥ प्रथमो दशसु विश्रामो द्वितीयोऽष्टसु मात्रास। बतौयस्त्रयोदशसु विरतिर्घत्तायां मात्रा विषष्टिः ॥ ६ ॥ (G). १०१ । उदाहरति । यथा, रणदचदक्षान्ता जितकुसुमधनुः अन्धकस्कन्धविनामकरः। म रचत शङ्करः असुरभयंकरः गिरिनागर्यङ्गिन्धरः ॥ (C). - १०१ । प्रथ पत्तामुदाहरति रणदक्वेति । येन रणदकबरणदलः संग्रामकुशल इति यावत्, दकब-दचः, हनुण-हतः, येन च कुसुमधणु-कुरुमधन्वा कंदर्पः जियु -जितः, यश्च अंधत्र गंध विणामकर-अंधगंधविनाशकरः, गिरिणारि श्रद्धंग धरु - गिरिनागर्यद्धांगधरः गिरिनागरी पार्वती श्रद्धांगे धरति यस्तादृश १.५। १ घना (F). . १ पार (E). ३ भणर (A). ४ विस्माम (B & C), बौसम (E). १ पुणवि (A & E). REE (A), १.२ (E), १ (F). . For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy