SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir মাইল। ५। दोहया पुनस्तदेवाह ॥ दहेति ॥ सप्तदशाक्षराणि स्थापय प्रथमे चरणे गंधानस्य । द्वितीये पुनर्यमकं दत्त्वा अष्टादश अक्षराणि विजानौत ॥ ६४ ॥ (G). ८६। उदाहरति । यथा राजविशेषे कर्णे चलति कूर्मशलति, पुनरपि अशरणे कूर्म चलति मति मही चलति भुवनभयकरौ। मयां चलन्यां महीधराचलन्ति, सुरगणायलन्ति, चक्रवर्तिचलने चलति चक्रवद्यावत्तिभुवनम् ॥ (C). ९६ । अथ गंधानमुदाहरति कल चलते इति । चक्कबदू - चक्रवर्त्तिनि कम - कर्णे चलते - चलति मति, कुम चल - कूर्मवलति, कुम पर्वते-कूम चलति मति, अमरण-अगरण कूर्मचलनादधिष्ठानरहितेति भावः, भुषण भत्र करण - भुवनभयकों पुणबि-पुनरपि महि चल - मही चखति, महित्र चलते - मह्यां चलत्या, [महिहरु] - महीधरः मेरुः चलतीति पूर्वणावयः। मामान्यवचनमपि महीधरपदं विशेषपरं बोध्यम् । तेहि-तस्मिन् महौधरे चखति मति, सुरणा- सुरगणवलति, मेर्वधिष्ठानत्वात् सुरगणस्येति भावः, एवं जेडं चक-यथा चक्र तथा तिडणा- त्रिभुवनं वसति। अत्र जेई इति एकारो लघुर्वाच्यः [?] ॥ १६ ॥ (E). १६। यथा ॥ कश्चित्कर्णं स्तौति ॥ कर्ण चलिते कूर्मश्चलति पुनरपि अभरणः, कूर्म चलति महौ चलति भुवनभयकारिणौ । मयां चकत्या महौधरास्तथा असुरगणाः, चक्रवर्तिनि चलिते चलति चक्रं तथा त्रिभुवनम् ॥ ६६ ॥ (G). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy