SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५२ प्रावतपैङ्गलम्। लोहंगिणि' सब्बल जत्थर गुरू' एक सा हंसी। जंज बढई' हारो णामं जो जत्थर सो तत्थ ॥ ६०.॥ [गाहू] [इति उक्कच्छा । (A, B & C). ८०। श्रासां स्वरूपमाह । खोहाङ्गो सर्वशघुर्यत्र गुरवचत्वारो भवन्ति मा हंसी । यो यो हारो वर्द्धते नाम यद्यत्र तत्तत्र ॥ हारो गरुः, चत्वार इति चतुर्गुरुपर्यन्ता हंसौ । ततश्च गर्वर्द्धते तत्तत्राम भवति । चतुर्गुरुः हंसौति कथनात् गुरुचतुष्कक्रमाद् वृद्धिोद्धव्या, तेनाष्टावधिगुरू रेखा भवति । एवं ततो दादशावधिगुरुस्ताको ततः पोड़भावधिशुरुः कम्पिनी, एवं क्रमेणाष्टाविंशतिगुरुपय॑न्ता कालरुद्राणौ। ननु इति ऊह्यं, अत्र द्वात्रिंशद्गुरुत्वमपि सम्भाव्यते, यतोऽत्र एकादशकलः पादः, उच्यते इत्यमु, षट्स पादेषु लघवः पड़ावश्यकाः, षट्षष्टिकलाया उत्कच्छाया लघुशेष रुद्रशक्रयः मभवंति। अत्र च नामान्तरकथनात् मापि कालरुद्राण्येवेति मन्त्रदायः । परे च हंस्यनन्तरमेव एकगुरुवृया रेखादयः, तेन दगुरुः काखरुद्राणौति इतो वृद्धिास्तीति वदन्ति । (C). । अथ प्रस्तारक्रममाह लोहंगिणोति। सब्बला- सर्वलघुः सर्वे षट्पादस्थाः पटषष्ट्यपि वर्ण लघवो यस्यां मा इत्यर्थः, । १ हो follows fण (F). सवलक (B, C & D), सबलध (F). ३ अत्य (A), जत्थर (B, C & F). ४ गुर (B, C, D, E & F). ५चारि होर (B, C, D & F), एक होइ (E). ६ बरे (E). . बद (B), बट्टर (C). ८ नोच (F). ( नत्छ (A). १. ८० (A), (. (E & F). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy