SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४२ प्रावतपेङ्गलम् । विडाल २०, एनक २९, तथा उंदुर २२, सर्प २३ इति ॥ ८० ॥ (G).-- . .. ८१ । गुरुत्रोटनादेव कथं तत्तद्भेदास्तत् स्पष्टीकतमाह । पछिप्रत्यक्षरो भ्रमरो भवति, गुरवो दाविंशतिर्लघवश्चत्वारः । गुरुस्वुटति द्वौ लघ उत्तिष्ठतस्तत्तन्नाम विचारय ॥ श्रच पादचतुष्टये मधुचतुष्कं मिद्धमवशिष्टा द्वाविंशतिगुरवः ॥ तेन षड्विंशत्यक्षरा दोहा धमरनामिका, एककरा[]हासे दिदिलघुवर्द्धने अभ्रिा]मरादिनामानि । (C). ८। अथैनमेव प्रस्तारप्रकारं दोहावृत्तेन विशदीकरोति छम्बौस इति। बाराम] -हाविंशतिः, गुरु-गुरवः, चारिचत्वारः, खड- लघवः, एवं छब्बीसक्तर-पत्रिंशत्यक्षराणि, भमर हो-धमरे भवंति, तत्र यदा गुरु टु -गुरुस्तुटति न्यनो भवति, बे लड बढदू - छौ लघू वर्द्धते, सदा तत्तड्डामरादिकं नाम वित्रारि-विचारय जानौहीत्यर्थः । अयमर्थः- पूर्व दिपथायाः प्रथमचरणे त्रयोदशमात्राणामुकत्वाद् तासां च प्रथम पहल: पुनचतुष्कासः पुनस्विकलः स्थाय इति (Vide चौक , p. 146. -- Ed.) उडवनिकाप्रकारस्य वकव्यत्वादेकलघुः प्रथमचरणे निकलांतर्गत बावस्यकः, अन्यथा त्रयोदशमात्राणाममंभवापत्तः, एवं द्वितीयचरणे एकादशमाचाणमुक्तत्वातासां च प्रथमं षट्कलस्ततश्चतष्कलस्तत एककलः स्थाप्य इति उद्ववनिकाप्रकारस्थ वक्ष्यमाणत्वात्तचाप्येको लघुरावश्यकः, एवं बतौ[य]चतुर्थयोरप्येकैको लघुरावश्यक इति लघुचतुष्टयं प्रतिभेदमावश्यकमेवं च प्रथमचरणे बादशमाचाणं बड़ For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy