SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मात्रारत्तम् । जहा, जंज आणे गिरि रइरह' चक्क परिहट्टण सहं हणुना। तं तं लोलाइ णलो बामकरत्थंभित्र रएइ समुद्दे ॥ ७४° ॥ [स्कंधकम्] ७३ । अथ कंधकम् ॥ चउम। चतुर्माचा अष्टगणः पूर्वार्द्ध उत्तरार्द्धपि च समरूपाः। तं स्कंधकं विजानौत पिंगलो भणति बहुभो भेदाः ॥ अस्येति शेषः ॥ दखयेऽपि दागिन्मात्राइत्यर्थः ॥ ७३ ॥ (G). ७४। यं यमानयति गिरिं रविरथचक्रपरिघट्टनमहं हनुमान् । तं तं खौलया नको वामकरोत्तोलितं रचयति समुद्रे ॥ (c). ___०४। स्कंधकमुदाहरति जं अमिति । हणुषा-हनुमान्, रबिरहचकपरिघमाणसह-रविरथचकपरिघर्षणमहं जंज-यं यं गिरि पर्वतं, पणेद-पानयति, तं तं पास्त्रो-नल: वामकरत्यंभि- वामकरोत्तंभितं, स्लोलाइ - बौखया अनायासेन, समुद्दे - समुद्रे, रह-रचयति ॥ (B)... __७४। यथा ॥ यं यमानयति गिरि रविरथचक्रपरिघर्षणमहं हनूमान् ॥ तं तं लौलया नखो वामकरस्तंभितं रचयति समुद्रे ॥ ७४ ॥ (G). ७४। १ रविरह (B & C), हरष (F). २ पनिवडण (D), परिवहण (E), परिग्बसण (F). १ हणमा (A, B & C). ४ करभिचं (A), करोन्युभिचं (B), करायविचं (C), करत्यंति (D). । रचर (D). ( समुद्धे (C). . . (A), ०४ (E& F). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy