SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १२० www.kobatirth.org प्राकृतयैङ्गलम् । सिंहिणौ जहा, बरिस' कणह' बिट्टि‍ तप्प भुणे दिश्राणिसं' जग्गंतो । Acharya Shri Kailassagarsuri Gyanmandir गौसंक साहसको दिइ इंदं च' खरबिंबं च ॥ ७२ ॥ सिंहिणौ । तव ध्रुवं हम्बौरः ॥ युद्धोद्यतो हम्बौर: पदपतितां [पत्नीं] बोधयति । वदनानौत्यादराइज्डवचनम् । (C). ७९ । तत्र गाहिनौ मुदाहरति मुंचहौति । हे सुंदरि पात्रं - पादं मुंचहि - मुंच हे सुमुखि हसिर्डण - हमित्वा मे – मह्यं मम वा खग्गं - खतं अप्यहि - अर्णय, मेच्छमरीरं - म्लेच्छशरीरं, कष्पित्र - कर्त्तयित्वा हम्मौरो हम्मीरः तुह - तव बालाइ - वदनं पेक्खद् – प्रेचते । युद्धार्थं मनस्य हम्मीरस्य खड्गानयनार्थमागतवत: प्रतिबंधं कुर्वाण कांतां प्रत्येतद्वाक्यम्, एवं च म्लेच्छानि - र्जित्य मया चतेनैव झटित्यागत्य भवत्या दर्शनं विधेयम्, म्लेच्छतो वंदभीतिर्मम वा संग्रामे मरणशंका न विधेयेति भावः । (E). ७१ । तत्र गाहिनौ यथा ॥ मुंच || मुंच सुंदरि पादौ श्रय हमित्वा सुमुखि खङ्गं मे । कृत्त्वा [कर्त्तिवा ] स्लेच्च शरीरं पश्यति वदनानि युद्माकं ध्रुवं हम्मौरः । इति पत्नौं प्रति हम्मौरोक्तिः ॥ ७१ ॥ (G). # - ७९ । १ वरिसहि (B & C ). २ कण (B ). २ दृद्धि (B), हड्डौ (F' ). ४ मुष्यणो (E), भुश्चणेहि (F). ५ दिवाणसं ( B, C & F ). ( शिंदे (F). ७ अ (D). ८ ६e (A), ७३ (E & F'). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy