SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्राकृतपंडालम। प्राकृतपैङ्गलम् । __ अथोगाथा । (D), अथोग्गाहा । (F). पुब्बो' उत्तवे' मत्ता तौसंति सुहअ' संभणिया। सो उग्गाहो बुत्तो पिंगल' कह दिट्ट सढि मत्तंगो ॥ ६८ । उगाथामाह । पूर्वार्द्धं उत्तरार्द्ध मात्रास्त्रिंशदिति सुभग संभणिताः। स उगाथा उक्तः पिङ्गलकविदृष्टः षष्टिमात्राङ्गः ॥ इयमेव गौतिरन्यैरुच्यते । [Vide Chhandah-sāra-sangraha, p. 126.] हे सुभग, त्रिंशदित्युक्ता मात्रा इत्यर्थः, षष्टिमात्रा अङ्गं यस्य । (C). ६८ । उगाथां लक्षयति पुब्बद्धे इति । यत्र पुम्बिद्धे उत्तद्धेपूर्वार्द्ध उत्तरार्द्ध मत्ता तिमत्ति- मात्राः त्रिंशत् संभणिश्रासंभणिताः, हे त[सुभग शिष्य । मो- तत् पिंगल कदू दिचट्ट] - पिंगलकविना दृष्टं, मट्टि मत्तंगो - षष्टिमात्रांगं षष्टिमात्रात्मकशरीरमित्यर्थः, उग्गाहो बुत्तो - गुग्दा[उगाथावृत्तम् । गाथापूर्वा दलदयेऽपि देयमिति भावः । (E). ६८। अथोगाथामाह ॥ पुब्बद्धेति ॥ पूर्वार्द्ध उत्तरार्द्ध मात्राः त्रिंशत् सुभग संभणिताः । तदुगाथावृत्तं पिंगलकविदृष्टं षष्टिमात्रकम् ॥ दूयं गौतिः संस्कते ॥ ६८ ॥ (G). १८। १ पर्खा (C), सुब्बड़े (E). २ उत्तराडे (C). ३ ला (D). ४ तिसत्ति (E). ५ सुभच्च (B & C). सौ (E). ७ गाहा (C). उत्तो (C). एपिंग (E). १० मतांगो (E). ११ ६५ (A), 40 (E & F). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy