SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ११४ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्राकृत पेङ्गलम् । लच्छो' रिst बुद्दी' लज्जा" बिज्जा कखमा" श्र देहोत्रा । गोरौ धाई' चुला छात्रा' कांती" महामाई " ॥ ६० १९ ॥ [ लक्ष्मी ] गाथा श्राद्या चिंशदचरा लक्ष्मीः ॥ हारो गुरुः, रेखा लघुः ॥ तत्र पूर्वार्द्धं चतुर्दश गुरवः षठ जगणस्थलघुदयं च उत्तरार्द्ध त्रयोदश गुरवः षष्ठस्यैकलघुश्चेति सप्तविंशतिर्गुरवो लघुत्रयं चेति फलति त्रिंशदचरेति ॥ ५८ ॥ (G). ५८ । चिंशदचरलक्ष्मौः सर्व्वे वदन्ति भवति विख्याता । बैंकमेकं वक्रं तत्कुरुते नामानि ॥ कुरुते अर्थात् पिङ्गलः । (C). | ५८ । श्रथ लक्ष्मौनान्नौं गाथां स्तौति तौसेति । बिखखाश्रा - विख्याता, हासदू - हसति, बंकं - वक्रं गुरुरित्यर्थः । एकैकस्य गुरोसेन लघुयदृद्धिर्बोद्धव्या, अन्यथा [ सप्त]पंचाशन्मात्राणां नैयत्यं न स्यात् । तासां करोति नामानि एकैकगुरोसे लघुदय[यु]स्य च वृद्धौ ये भेदास्तेषां नामानि करोतीत्यर्थः । (E). ५८ | तौसेति ॥ चिंशदचरे लक्ष्मीः सर्वे वदति भवति विख्याता । ६.। १ ता लदो (4), ता लच्छो (B & C ), लदो (D & F), लक्षौ (E). २ श्री (B, D, E & F'). Omitted in (C). ४ ल (D). ५ खम्मा (A), खमचा (B & C ), सुखमच्चा (E), क्वमच्छा (F). 4 देवी (B & C ). • बाद (B), राइ (C), राई (E). ८पुषा (C). छथा (C). (A & D), बन्तौ (C) ११ माहामाईचा (A), महामांचा (B), माचामाचा (C). महामाईचा (E). १२५० (A), १० कभी (F). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy