SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra £8 www.kobatirth.org प्राकृतपैङ्गलम् । Acharya Shri Kailassagarsuri Gyanmandir सर्वातिमत्रयोदशांकमध्ये क्रमप्राप्तपंचमकिलोपे उर्वरितमष्टमांकं पंचमinal [को]ष्ठादधस्तनकोष्ठे स्थाप्यं ततस्तत्र क्रमप्राप्तवतीयांकलोपे उर्वरितं दशमांकमष्टमांकको ष्ठादधस्तनकोष्ठे स्थाप्यं ततस्तच क्रमप्राप्तद्वितौयांकलोपे उर्वरितमेकादशांकं दशमांककोष्ठादधस्तनकोष्ठे स्थाप्यं, ततस्तत्र क्रमप्राप्तकांकलोपे उर्वरितं द्वादशांकमेकादशांककोष्ठादधस्तनकोष्ठे स्थाप्यं, सेयमेकांकलोपनिःपन्ना पंचकोष्ठात्मिका षङ्कलमेरुपङ्क्तिढतोयकोष्ठस्यपंचमांकनिर्द्धारितैक गुरुयुक्रत्वस्वरूपपंचत्वसंख्याकानां षङ्कलगणभेदानां पंचमाष्टमदशमेकादशद्वादशेतिप्रातिविकरूपज्ञापिका षङ्कलपताकापङ्क्तिः । ततो यंकलोपेऽष्टमपंचमांकयोस्त्रयोदशांकमध्ये लोपः शून्यशेषत्वान्न कार्यइति, सर्वतिमचयोदशांकमध्ये श्रष्टमतृतीयेत्यंकद्वयलोपे उर्वरितं द्वितीयमंकं तद्दितौयकोष्ठेऽस्त्येव ततस्त्रयोदशमध्ये श्रष्टमद्वितीये - त्यंकद्वयलोपे उर्वरितं दतौयांकं द्वितौयांककोष्ठादधस्तनकोष्ठे स्याप्यं ततस्त्रयोदशमध्ये श्रष्टमेकेत्यंकद्वयलोपे उर्वरितं चतुर्थमंक aatain कोष्ठादधस्तनकोष्ठे स्वाप्यं ततस्त्रयोदशमध्ये पंचमटतौयेत्यंकद्वयलोपे प्रथमप्राप्तः पंचमांकोऽवशिष्यते इति पंचमटतीयांकयोर्लोपं त्यक्का पंचमद्वितीययोर्लोपे श्रवशिष्टः षष्ठांकचतुर्थंककोष्टादधस्तनकोष्ठे स्थाप्यः, ततस्तत्र पंचमेकेत्यंकद्वयलोपे अवशिष्टः सप्तमोऽंकः षष्ठांककोष्ठादधस्तनकोष्ठे स्याप्यः, ततस्तच पंचमेकेत्यंकलोपे अवशिष्टः सप्तमोऽकः षष्ठांक कोष्ठादधस्तनकोष्ठे स्थाप्यः, aare aataadयेत्यंकद्वयलोपे श्रवशिष्टोऽष्टमोऽकः प्रथमप्राप्तोऽवशिष्यते इति तयोस्तत्र लोपं त्यक्वा तृतीयेकेत्यंकद्वयलोपे For Private and Personal Use Only 1
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy