SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्राकृतपैङ्गलम् । दृश इति वक्तव्यम् । एवमष्टमस्थाने कोदृगिति प्रश्ने, पञ्चाङ्कलोपादष्टाङ्कः प्राप्तः, पञ्चाङ्कस्तु चतुर्थी कलायामस्ति, तेन चतुर्थों कला पञ्चम्या कलया मह गुरुतां प्राप्ता, तेन।।। । एतादृश इति वाच्यम् । एवमग्रेऽपि। एवं द्वितीयस्थाने द्विगुरुकः कीदृगिति प्रष्टाङ्कत्रयाङ्कलोपावयाङ्को लब्धः, चयाङ्कस्तृतीयकलायामष्टाङ्कच पञ्चम्यां कलायामतस्तृतीया कला [चतुर्थों कला]मादाय पञ्चमी कला. षष्ठौं कलामादाय गुरुतां प्राप्ता, तेन ॥ 55 एतादृगिति वक्तव्यम्, एवमग्रेऽपि। अङ्कस्य वामगतिवादेवंक्रमेण गणना कार्या। अत्र च पञ्चमादिस्थानेषु एकैकगुरुकः पततौति उक्नं, म कौदृशइति प्रश्ने मात्रानष्टप्रकारं कृत्वा ज्ञातव्य इति संक्षेपः ॥ (C)... ४७-४८। अथ मात्रापताकानिर्माणप्रकारमाह, उद्दिट्टा मरि अंका इति। उहिट्ठा मरि अंका-पत्र उद्दिष्टपदस्थोद्दिष्टांकपरत्वादुद्दिष्टांकसदृशानंकानेकदित्रिपंचाष्टत्रयोदशादिरूपानित्यर्थः ; थप्पड-क्रमेणोत्तरोत्तरं स्थापयत तान् इति शेषः । बामाबत्तेवामावर्त्तन प्रतिलोमविधिना सर्वातिमांकाव्यवहितात]पूर्वीकमारभ्येति यावत् । लेद्-रहौत्वा, पर-परस्मिन्, घटकलपताका सर्वातिमांके, लुप्पड-लोपयत न्यूनतां नयत - सर्वातिमेऽके तदव्यवहितपूर्वीकमारभ्य पूर्वपूर्वीकाः क्रमेण लोप्याः, तत्र एक लोपेएकलोपे, अत्र एकपदस्यैकांकपरत्वादेकांकखोपे इत्यर्थः, एक्क गुरु जाणाहु-एकगुरुं जानौत। दुत्तिणिलोपे-दित्राणामंकानां लोपे, दुत्तिणि-दिवान् ६ ११ 9 १२ For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy