SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्राकृत पेङ्गलम् । Acharya Shri Kailassagarsuri Gyanmandir , ४७-४८। श्रथ मात्रापताकामाह ॥ एकलोपे एकगुरुमानय, द्वित्रिलोपे द्वित्रीन् जानीहि । माचापताकां पिंगलो गायति, यः प्राप्यते स परतो मिल्यते ॥ प्राप्यते श्रवशिष्यते, मिल्यते लिख्यते । श्रत्र षट्लप्रस्तारे एकगुरुः कुत्र द्विगुरुः कुत्रेति ज्ञानं प्रयोजनं, तत्र चैकलोपादिना तज्ज्ञानमित्युक्तं तचाङ्गदानमन्तरेण [न] सम्भवत्येव अतस्तत्राङ्कादयः कथमित्याकांचाया दर्शनादुद्दिष्टसदृशाङ्कदानं सिद्ध्यति, तच्च पूर्वं सिद्धं यथा १, २, ३, ५, ८, १३, तत्र शेषा पूर्वपूर्व्वालोपः कार्य्यो भवति, अत्र त्रयोदशाङ्के शेषभूते तत्पूर्व्वस्य श्रष्टाङ्गलोपे पञ्चाङ्को निष्पद्यते स लेख्यः, तस्मिन्नेव त्रयोदशाङ्के तत्पूर्व्वस्य च पञ्चास्य लोपे श्रष्टाङ्कोऽवशिष्यते स न[द]धस्ता लेख्यः एवं तच त्रयालोपे दशाकोऽवशिष्यते स तदधो लेख्यः, एवं दयालोपे एकादशाङ्कः स तदधो लेख्यः, एवमेकांकलोपे द्वादशाङ्कः स तदधो लेख्यः, इत्येकलोपादेकगुरुकपङ्क्तिः । अथ दयलोपे द्विगुरुरानौयते, तत्र चयोदशाङ्के तत्पूर्वादयलोपेन दिनुपर्दयः तच यद्यष्टौ पञ्चेत्यनयोर्लोपः क्रियते तदा शून्यमेवेत्यतोऽष्टौ चयमित्यनयोलेपेिन दयाङ्कः प्राप्यते स च द्वितीयपतेरुपरि स्थाथः, ततश्चाष्टौ द्वयमित्यनयो लेपेि योऽवभिव्यते स इयाङ्कस्याधस्ता लेख्यः, ततश्चाष्टावेक इत्यनयोलेपि चतुरङ्कोऽवशिष्यते स तदधो लेख्यः, ततञ्च पञ्च जयमित्यनयोलेपि पञ्चाङ्कः प्राप्यते स च पूर्व्वपतिपतितत्वात्पुनर्न लिख्यते, तेन पञ्च इयमित्यनयोले पे षड़ङ्कोऽवशिष्यते स तदधो लेख्यः, ततश्च पञ्चेक इत्यनयोलेपि सप्ताङ्कोऽवशिष्यते स तदधो लेख्यः, For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy