SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्राकृतपैङ्गलम्। ممر P10 الله चतुष्टयमिति प्रतीयते। तदग्रिमदितीयकोष्ठस्थदशमांकन च तत्र प्रस्तारे द्विगुरुयुका दश भेदा इति प्रतीयते। तदग्रिमत्तीयकोष्ठस्थषष्ठांकेन च तत्र प्रस्तारे एकगुरुयुक्ताः षड्भेदा इति प्रतौयते । तदग्रिमचतुर्थकोष्ठस्थेकांकेन च तत्र प्रस्तारे सप्तलघयुक्त एको भेद इति प्रतीयते। कोष्ठचतुष्टयस्थांकचतुष्टययोजननिःपकविमात्रामेहः । शतितमांकन च समस्ता पिंडीभूता एक विंशतिरूपा सप्तकाल में रूपतिः। एवमग्रेऽपि १३ मेरुकल्पना यथेच्छ विधेया। अस्माभिस्तु ग्रन्थ विस्तरभयात्प्रयोजनाभावाच्च न लिखिता। |१||५|| अथ दिकलमारभ्य सप्तकलपर्यंत मात्रा. | ४|१०|1|२१ मेरुखरूपं लिख्यते ॥ (E). ४५-४६ । अथ सर्वलध्वेकगुरुद्विगुर्वादिज्ञानार्थं मात्रामेरमाह। दद। द्वौ द्वौ कोष्ठौ सदृशौ कुरु, प्रथममक तेषामंत। तस्वादौ पुनरकं स्थायं ममे छौ मिलतौ ॥ ममे कोष्ठे दिकोष्ठादिपंतर्दितीयचतुर्थादौ कोठे मिलितौ दावलीको कुर इत्यर्थः ॥ रिक्तकोष्ठपूरणोपायमाह । सिर। शिरोऽकेण तस्य शिरःपरांकेण च उर्वरितं कोष्ठं पूरय निःशंक मात्रामेरौ अंकमंचारं बुध्यते बुध्यते बना दिचतुराः ॥ अत्र खंडमेरौ त्रिकोष्ठकदिपको प्रथमपंक्रिस्थं रिकं कोष्ठं तिर्यक् तदुपरितनकोष्ठदयस्थांकडयमेकौलत्य पूरणीयं, द्वितीयपंक्रिस्थं रिक्त कोष्ठं परितममेव कोष्ठद्वयस्थांकमेकौलत्य पूरणीयमित्यर्थः ॥ एवमयेऽपि । उच। कोष्ठमेकं लिखेदादौ तदधः पंक्रियुग्मके। द्वौ द्वौ र For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy