SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मात्रारत्तम् । वाच्यम् । चतुष्कले सर्वगुरुः कियानिति प्रश्ने, प्रथमत एकाङ्कसत्त्वादेक इति वाच्यम् । चतुष्कले एकगुरुः कियानिति प्रश्ने, परग्टहे त्रयाङ्कमत्त्वादेकगुरुत्रयमिति वाच्यम् । एवं पञ्चकलो[ले] कियान् प्रस्तार इति प्रश्ने, चतुर्थकोष्ठे मिलित्वाऽष्टाङ्कसत्त्वादष्टाविति वाच्यम् । तत्र च प्रथमतस्त्रयाङ्कसत्त्वादिगुरुचयमिति वाच्यम्। परग्रहे चतुरङ्कसत्त्वादेकगुरुकचतुष्टयमिति वाच्यम् । एवं षट्कले मिलित्वा त्रयोदशाङ्कसत्त्वात् त्रयोदश प्रस्ताराइति वाच्यम् । प्रथमत एकाङ्कसत्त्वादेकसवगुरुरिति वाच्यम् । परग्रहे षडि]कसत्त्वादिगुरुषहूं, ततश्च पञ्चाङ्कसत्त्वादेकगुरुपञ्चकमेवमग्रेऽपि बोध्यम् । एवमसंख्यातमानेतुं शक्यते इति मतकलोऽपि लिखितः । (C). [Vide figure p. 88.--.Ed.] ४५-४६ । श्रथ माचामेरुप्रकारमाह दुद् दुइ कोट्ठति । दुई दुद् - द्वयोईयोः कलयोरिति शेषः, कोट्ठा - कोष्ठकानि, मरि - सदृशानि समसंख्याकानौति यावत्, सिह-लिखत । एककलप्रम्ताराभावात् द्विकलमारभ्य मेरूत्पत्तिः, एवं च द्वितीयहतीयेति द्वयोः कलयोः प्रत्येकं कोष्ठदयम् ऊर्ध्वाधःस्थित्या परस्परसंश्लिष्ट, चतुर्थपंचमेति दयोः कलयोः प्रत्येक कोष्ठत्रयमूर्बाध:स्थित्या परस्परसंश्लिष्टं, षष्टमप्तमेति दयोः कलयोरूर्बाधःस्थित्या परस्परसंसक्तं प्रत्येक कोष्ठचतुष्टयमित्यादिरीत्या वयोईयो कलयोः समसंख्याकान्य धःस्थित्या परस्परसंसक्तानि कोष्ठकानि उत्तरोत्तरं वर्द्धितानि गुरूपदेशात् कल्पमो नौयानौति निर्गलितार्थः । अत्र कोष्ठमादृश्यं समसंख्याकत्वमेव । तसु - तेषु कोष्ठेषु, अंत For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy