SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मात्रारत्तम्। - व्यति तावत्येव कोष्ठकानि पताकायां लेखनौयानोति युक्त्या मिध्यति ॥ उहि ॥ उद्दिष्टसदृशानंकान्देहि, पूर्वाकण परभरणं कुरु । प्राप्तमंकं प्रथमं परित्यज्य प्रस्तारसंख्यया पताका ग्रहाण ॥ प्रथमर्थः। श्रादौ तावत् यत्संख्याकवर्णदत्तस्य[?] पताका चिकौर्षिता तत्संख्याका उद्दिष्टवदुत्तरोत्तरं द्विगुणिता एकपत्वंकाः स्थायाः, पश्चान्मेरुप्रस्तारांकसंख्यया पताकाकोष्ठा वर्द्धनौयाः ॥ ततः क्रमात्पूर्वाग्रिमकोष्ठस्थांकयोगस्तले लेख्यः इति पताका पूर्यतां ॥ एतदुकं ॥ एको दावथ चत्वारः ततोऽष्टाविति वर्द्धनं । पूर्वं परेण संयुज्य तदधो लेखयेद्बुधः ॥ अंतिमांकावधिं नैव संघयेदच कुत्रचित् । एकत्र लिखितं प्राजः पुनरन्यच नो लिखेत् ॥ रति वर्द्धनं यावदिकल्पं ॥ अत्रोदाहरणमेकाचरे १।२। अस्य दिविकल्पत्वादेकस्थानस्य एकगुरुः, द्वितीयस्थ एकलघुरित्येतावतैव मिद्धिः । सर्वत्राद्यांतांको सर्वगुरुलघुवाचकौ बोध्यौ ॥ यक्षरे यथा, । अत्रैकांकड्यंकयोोंगे थंको मुकाधो लेख्यः ॥ तस्य [ चतुर्विकल्पत्वात् तावतैव सिद्धिः। श्राद्यस्थान एव सर्वगुरुः, द्वितीयदिपंक्तिस्थौ विश्वको एकगुचकलघू, चतुर्थोऽकः सर्वलघुरिति ॥ चतुरचरे यथा ॥ [Vide figure p. 73 --Ed.] अको बाभ्यां सह चयं यंकाधः, एकचतुर्भिः सह पंच श्यंकाधः, एकाष्टयोगे नव पंचाधः, दिचतुर्योगे षट् चतुरधः, यष्टयोगे दश पड़]धः, द्विषोडशयोगे न संभवति, त्रिचतुर्योगे सप्त दशाधः, पंचचोंगे नव एकत्र लिखितत्वान्न लेख्यः, यष्टयोगे एकादश । प्रत्य For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy