SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir G प्रदेशी न्याजन्मत एव विषवल्लीव सकलजननिकरविद्वेष्या दुर्गधदेहानुत् ? एतत् श्रेष्टिवच नमाकारण्यग- । चरित्र ताम्ररुख परोपकारकरणप्रवणो मुनिचंडोऽपि मुनिवरः सरसमधुररसालफलरससन्निभां वाचमुवाच, हे श्रेष्टिन् ! शृणु सौराष्ट्रमंडलममनरैवताचलसन्निधौ नि/तपापपंकपौरपरिवारपरिमंडितं वैरिवारदुर्गम जीर्णदु: र्गानिधं नगरमासीत्. तत्र निजप्रचंडदोर्दैडमंडलवशीकृतानेकमंडलेश पाखंडल श्वाखंडपतापो धात्रीपत्यभिधानो ऋमिपालोऽभवत. तस्य सिंधुखिाधोगमनस्वजावा, कौटिट्यसलिलाशया, कुलध्यनं. शनशीला, निजजनकमहीधरादमृतगणं लब्धा तु विमुक्तमर्यादा सिंधुमत्यभिधाना राझी व व. यथान्यदा तो दंपती विपिनश्रीदर्शनाय रैवता िगतो. तत्र कीडनोत्सुक्या महीम हेलया तारको रुकंदुकजिहीर्षया प्रलंपिता निजकरा व खताचलोत्तुंगशिखराणि रेजुः. तत्रारूढा जंबूजंबीरनारं गाम्रकदव्याधनेकपादपाः सङना व कोकिलादिकलरवैः सकलपांयातिथीनाहूय स्वकीयघनघटो. रुबायाप्रदानेन तत्पयश्रममपास्य सुरनिवरकुसुमोत्करवितरणेन सत्कृत्य चामृतस्वादुनि सरसोरुपकफलानि तेन्यो ददुः. अनेकनिमरकरदमलसलिलपानापास्तपथश्रमपांथोत्करवितीर्णाशीर्वादस्तबका । For Private And Personal Use Only
SR No.020560
Book TitlePradeshi Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages147
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy