________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shei Kailassagarsuri Gyanmandir
प्रदेशी रोहिणि! निजनंदनमरणवियोगेनादं कुर्वत्या अस्या वराकाया महिलायाः कथं त्वं हास्यं करो। चरित्र
वि? एतन्नृपोक्तं निशम्य पूर्वपुण्यानुयोगेनाननुतरुदना विशुहृदया रोहिणी पुनर्जगो, हे स्वा. मिन्नेवंविधं रुदनमनया क शिदितं भविष्यति ? तदाभिवर्धितक्रोधेन राझोक्तं रे नन्मत्ते! अधुनैव तवाप्यहमेवंविधं रुदनं शिदयामीत्युक्त्वा तेन रोहिण्यकक्रीडनपरो लोकपालानियो बालो निजह स्ते गृहीतः, कंदुकवच गवादालालितः. अथ तं बालं पतंतं विज्ञाय मार्गे गतः सकला अपि जना हाहावं कुवेतो दुःखनाजोऽजवन्. पर कदाप्यनाकर्णितदुखशब्दा रोहिणी तु निजं पुत्रं की. डनार्थ केनापि गृहीतं मन्यमानातीवानंदितहृदया हास्यविनोदं कर्तु लमा.
इतो रोहिणीपूर्वाचीर्णपुण्यसंचारप्रेरिता पुराधिष्टायिका देवी तं पतंतं नृपनंदनमाकाशस्थमेव गृहीत्वा सिंहासने च समारोप्य कमलादिकोमलकुसुमैरन्यर्चयत . विस्मयमापन्ना नागरनिकरा व विजिनधर्मप्रशंसनपरास्तं लोकपालाभिधं नृपनंदनं लोकपालमिव पूजयामासुः. अशोकचंद्रावनीपा लोऽपि हृदि विस्मितो विविधविचारजंबालजालपतित व मौनमेवालंब्य संस्थितः. शो नगरनिक टस्थाम्रोद्याने वासवपूज्यश्रीवासुपूज्यतीर्थकरदीदिती झानावलोकितजगज्जनादिमानोऽजिपायौ रू.
For Private And Personal Use Only