SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी-|| मार्गेण संचरन् क्रमेण भव्यनरनारीपरिवारपरिवास्तिो जिननमस्कृत्युत्सुकमानसः समुवंध्य वरगोपु. चरित्रं रहारं समागतश्च जिनपतिपादारविंदपवित्रिते तत्राम्रशालवने. जिनसमवसरणदर्शनानंतरं मुक्तसकलास्त्रवारः पादचारिनृपः पंचाभिगमनपूर्वकं जगवंतं निःप्रदक्षिणीकृत्य विनयेन ललाटतटाचरितांजलिपुटो नत्वा जिनसन्मुखमुत्कटासनों जिनवदनशशांकोद्धृतवचनामृतपानपिपासुघनसलिलस्पृया सुश्चातक श्व यथास्थानं तत्र निषसाद. जगवान वर्धमानोऽपि जपं तं धर्मश्रवणयोग्यं विझाय प्रा. रेने घनगर्जनगभीरया गिरा धर्मोपदेश-अपारसंसारसमुद्रमध्ये । पोतंव मानुष्यमवाप्य जन्म ।। भव्या वितन्वंतु सुधर्मयत्नं । समीहितं येन सुखं प्रयांतु ॥ १ ॥ विजावजानंदमनित्यभावं । दणे दणे योगवियोगरूपं ॥ ज्ञात्वापि धर्म न करोति मूढ–श्चिंतामणिं पातयति प्रमादात् ॥ २॥ सं. सारसौख्यं दणजंगुरं च । यथा कुशाग्रे खनु वारि बिंदुः ॥ तथा जनायुरपि दृष्टनष्टं । यथैव वृदस्थितपांमुपर्ण ॥ ३ ॥ परोनवानंदमथाप्यमानं । सारं न पश्यति बुधाश्च सर्वे ॥ तं चित्रसंध्याववि. जासमानं । दधाति बालः प्रमदं निरीक्ष्य ॥ ४ ॥ नरेंद्र मीनध्वजजन्यसौख्याद् । दुःखौघमायांति | हिरिसत्वाः॥ गजेंद्रवत्स्पर्शवशेन नारी । दृष्टदेव बंधादिकमाप्नुवंति ॥५॥ ऊषादयः स्वादरसेन । For Private And Personal Use Only
SR No.020560
Book TitlePradeshi Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages147
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy