SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir चरित्रं ५० प्रदेश | | द्यनेकसुखासक्ता वरसुरभिमाव्यालंकृत देहा पत्नीवविषयाभिलाषेण देवांगनासक्तचित्ता मनुष्यजवसंबंधिसर्वस्त्रेदं विस्मृत्य दुर्गंधाकुलेऽत्र मनुष्यलोके समागमनेवामपि न कुर्वेति य एव कारणा तव पितामह्यपि तवानुपमसुखासक्तात्र त्वां प्रतिबोधयितुं नायाति मुनीशवचन जाताधिक हो नीपालः पुनरप्यवदत् भो वाचंयमेश ! तर्हि देदात्रः किं भिन्नोऽस्यथ वाऽचिन्न ? मुनींडो जग हे राजन! जीवस्तु सर्वया देहाद्विन्नोऽस्ति नृपेणोक्तं हे जगवनेकदा सामंतसचिवादिपरिवृतस्य नागतस्य ममाग्रे दंडनायक एक लोहनिगडनिगडितकरचरणं स्तेनं समानीय प्रोवाच, हे स्वामि न्नयं मनुस्यघातको महाक्रूरकर्माचरणपरः स्तेनो मयाध धृतोऽस्ति, व्ययास्य दंडप्रदाने जवनः प्रमापीताः एतन्निशम्यातीवकोपात्र हृदयेन मयोक्तं, भो दंडावीश ! यस्य महाधमस्य पुरुास्य दे दमत्रैव मद्दष्ट खंडशो विधेहि ? मदा देशकरणैकचित्तेन दमाधिपेनापि खप्रहारस्तद्देदस्याने के खंडा विदिताः परं मया तत्र कापि स्थाने जीवो न दृष्टः प्रत एव चाहं त्रवीमि यद्देह एव जीवः, तु देहात् कोऽपि निन्नोऽस्ति इति राज्ञोक्तं श्रुत्वा गणधरेंडो जगौ हे राजन् ! त्वदीयशंकार नोदाय मया कथ्यमानं निदर्शनं त्वं सावधानतया शृणु ? - इत्युक्तेऽवदितहृदयं राजानं प्रति मुनी For Private And Personal Use Only
SR No.020560
Book TitlePradeshi Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages147
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy