________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदेशी- किंचिदपि कृतं नास्ति, धतोऽहं जाने सर्वोऽप्ययं धर्म करणादिप्रपंवो गानपुष्पमिव केवलम सत्यवाचरित्रं
दमेव प्रपोपयति. अथैवं प्रदेशीनुपालोक्तवचनानि निशम्पगणवर किंचिदिहस्योबाव, भो नृपते वत्संशयछेदनायालं मया कथ्यमानं युक्तियुक्तमुत्तरं त्वं विशेषा सायानी नुय शृ? मनोहरव स्त्रावृषणादिविपितांगोपांग रूपविनिर्जितमन्मयं यौवनलावण्याद्यमितगुणगणाकृष्टाखिलौरवम दापरिकर कंचित्पुरुष तव प्राणप्रियसूर्यकंताभिधमहिष्या सह संगोगपरायणं स्वकीयलोचनान्यां विलोक्य त्वं तस्यायमपुरुषस्य कं दंमं कुर्याः? राझोक्तं तस्याधमस्याहं विलंब विनैव शिरस्वेदपू. र्वकमंतकातिथिं कुर्या. सूविरेणोक्तं हे राजन ! त्वदीयकोपानलंज्वालामालावतीकृतः स वराको ऽधपस्तदैव स्वकुटुंबमिलनार्य चेटिकावधिसमयं त्वत्तो याचेत. तदा तदुपरि दयां विधाय त्वया किं तस्य तत्समयः प्रदीयेत? राझोक्तं तस्य क्षणमात्रमवि समयमदत्वैव तत्कृतकमतरूपं शीघं मत्तक बेदमेव कुर्या. सूरीडो जगौ हे राजन् ! एवमिह कृतानेकहिंसायकृयपरंपरस्ते पितामहः पंववं प्राप्य नरकैकशरणीनतः कृतदुःकर्मानुसारिफलरूपानेकविधासह्यशारीरमानमादिदुःखानु नवैककार्यः पूर्वोक्तदंपटविट व नरकाधिकारिपरमाधार्मिकैः कथंचनापि कणमात्रमण्यमुच्यमानः पराधीनतया
For Private And Personal Use Only