SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरित्रं ४३ प्रदेशी-लोकबांधवं निरीक्ष्य सर्वेऽपि लोकास्त्यक्तनिद्रा थतीवानंदोलसितहृदयास्तन्नतिपराः स्वस्वकार्यकरणौ ।। त्सुक्यभाजो बभूवुः. चमकरातिप्रचंडकरोत्करैर्निरस्तां स्ववैरिणी रजनीपिशाचिनी विज्ञाय विगत भया अरण्यनिवासिमृगादिपशवोऽपि निजामकादिपरिवारपरिवृताः सूर्योपकारं मन्यमाना साधःतमस्तकास्तगणं निजयं हृष्टहृदया जदयंतिस्म. दिनश्रीरवि तेजःपंजालंकृतं निरस्तारितमोगणाप्त विजयमेकातपत्रजगद्राज्यकरणप्रवणं निजनायकं विझायामितानंदकलोलोल्लसितचित्ता कासारोन | वप्रफुल्लकमलावलिमिषेण विकासितलोचनैरीदांचकार. निशोद्भवतामसनिशाचरोऽपि स्वकीयवैरिणं सहस्रकिरणमुदितं विहाय तत्करनिकरोग्रप्रहारस्ताड्यमानो तं तं पलाय्य स्वसहचरनिशाटना. दियुतः प्राप्तपराभवेण संकुचितांग व त्रस्यमानो गिरिगहनगहरं नेजे. मंगलपाठकैः श्रावितोरुम गलगीतश्चित्रसारथिरपि शय्यातः समुदाय कृतदेवार्चनाद्यावश्यकक्रिय यावादितनानाविधस्वादो पेतभोजनः, शरीराहितरुवसनालंकारालंकृतो यानमारुह्य स्वस्वामिप्रदेशिनुपपार्श्वे ययौ, तत्र सन्नास्थं पं प्रणम्य किंचिताज्यकार्यालापं विधाय स जगौ, हे स्वामिन् ! यस्मदश्वशालायां वेगविनिर्जितदिनकरस्यदनस्थाश्चत्वारः कांबोजदेशीया हया वर्तते, अतश्चनवदिला तर्हि तानद्य स्पंदने योज For Private And Personal Use Only
SR No.020560
Book TitlePradeshi Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages147
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy