SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरित्र प्रदेशी- जिलाषिपरिग्रहसैन्यायासाः, अंगीकृतब्रह्माखमतरंगमंमलेन तीर्णकटादविदेपानेकतरंगभंगिमकुः ।। लद्दयवनितापगोग्रप्रवाहा जति. अतो भो भव्याः प्रमादनिद्रामवधूय मुक्तिवधूसुनगसंगमार्थ पथप्रयाणसमर्थ पूर्वोक्तदश विधयतिधर्मरूपोरुत्यंदनमंगीकुरुवं ? यदारूढा यूयं पथि कषायादिबुंटाकोत्क टकटकेनाप्यनुपछुताः सुखंसुखं नवत्पाणिपंकजानिलाकहृदयमुक्तिवधूहालंकृतां सिकशिलाख्यव रनगरी प्राप्स्यथ. इत्याद्युपदेशं दत्वा केशिकुमारगाधरेंद्रो मौनमाश्रिय संस्थितः. याकं श्रवणां. जलिनिपीतमुनिवदनचंदविनिर्गतोरूपदेशामृतश्चित्रसारथिहृद्यमातामंदानंदरसंबहिनिष्कासयन्निव केशिकुमारगणधरेंड नत्वा जगाद, भो मुनींद्र ! लोकबांधवमिवाद्यन्वंतं वीदयाझाननिद्रासुप्ते मे लो चने प्रफुल्ले जाते, नानाविधसांसारिककार्यकर्दमावलेपविकसनविमुखं मे हृदयकमलमपि भवदीयो पदेशामृतधाराधारवर्षणनिध/तावलेपं विबोधितं जातं. परं भवदुपदिष्टवरयतिधमैरावणगजारोहणासमथोऽहं हादशवतवरसोपानावबधश्राधधर्मनिःश्रेणिकाश्रयाधिगमाभिलाषी वर्ते, अतस्तद्वितरणायैव परोपकारप्रवणैर्नवनिमयि कृपा विधेया. एवं श्राध्वरधर्मपार्थनापरं तं योग्यं विज्ञाय गणधरेडोऽपि तन्मनोगताभिलाषपूर्तये तस्मै सम्यक्त्वमूलानि श्राध्दादशवतानि ददौ. अथ गृहीतदादशश्राव For Private And Personal Use Only
SR No.020560
Book TitlePradeshi Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages147
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy