SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरित्र प्रदेशी-|| दयाचलसहस्रकिरणः श्रीकेशिकुमाराख्यगणधरेंडः समवसृतोऽस्ति. तद्वंदनार्थ प्रमोदोत्फुललोचना । वस्त्रालंकारालंकृतांगा एते नागराः समुत्सुकीय परस्परं तद्वंदनवार्तालापैकपराः कोष्टकोरुयाने ग चंति. एवं तबदनात्केशिकुमारगणधरेऽस्य तवागमनं निशम्यातीवहृष्टहृदयश्चित्रसारथिरपि तदंदना र्थमुत्सुकीभूय स्वात्मानं धन्यं मन्यमानो निजं तं कौटुंबिकं नरमाहूय स्वकीयात्राबादितचतुर्घटाजि घरथसज्जीकरणायादिशत. कौटुंबिकोऽपि प्रमाणीकृतनिजनायकादेशोऽविलंबितं रथं सङीकृत्य त समीपे समानयत् . अथ परिहितकेशेशयकोमलामलचीनांशुको नानामणिरत्नजटिनहाटका वृषणो करनषितांगो गजवाजिपदानीकनिजाखिलपरिवारपरिवृतो विविधवाजिबजगजीरध्वनिवधिरितांवर तटो नृप व चित्रसारथिरपि निजस्यंदनं समारुरोह. ततः सावत्थीपुरीमध्यभागेन संचरन् स क्रमेण केशिकुमारगणधरेंद्रादिवाचंयमेंडोत्करत्र-मांबुजपवित्रिते, मुनिभक्तिनरावनमानेकगव्यजनस्तोमसं कीर्ण पुरीबाह्यस्थकोष्टकाख्यसम्योपवने समाययो. तत्रोदयाचलतंगशिखरोदितं शशांकमंमलमिव नि जरोत्करनिर्मितकार्तस्वरारविंदोपरिसंस्थ केशिकुमारगणधरें विलोक्य चित्रसारथिराहतपंचाभिगमो || ललाटपट्टावकरांभोजकुद्मलो नक्तिभरावनम्रकायो विनयेन चित्रो यथोचितस्थाने समुपाविशत्. For Private And Personal Use Only
SR No.020560
Book TitlePradeshi Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages147
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy