SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी-|| मादिमुनिगणं च प्रणम्य दिव्यं नृत्यं कुरुत ? युष्मानिः सर्वैरपि हावनावानिनयादिसमन्वितं दा. चरित्रं त्रिंशधिं नृत्यं सर्वेषामपि सजासदां दर्शयितव्यं. एवं विधां निजस्वामिसूर्यानवाचं निशम्य मोदोक र्षसमन्वितास्ते सर्वेऽपि जिनेश्वरं मुनिगणं च प्रणम्य समन्नावश्रेणिका विचित्रवाजिलध्वनिमयनि२४ मितगगनांगणा नानागिनयविधिविस्मिताखिलसनासदो मनोहरगानोपेतं नृत्यं कुर्वतिस्म. समश्रे पिस्थितानां तेषां सर्वेषामपि समकालकृतविविधहावन्नावाभिनयबंधुरं नृत्यं केषां मनस्सु नो चमकारकारणं जातं ! समसमयानिवादिताखिलवादित्राणां रम्यसारस्वरोपेतो महाध्वनिर्धनगर्जनमित्र सजासन्मयूरचित्तेष्वमंदानंदसंदोहं व्यधात. तेषामेकसमयोस्थिता नेत्रकरचरणाालासा हस्तताला वदनप्रकाटतोरुगानध्वनयश्वानिनया दरम्यभावा अपास्तरागादीनां मुनानामपि मनस्सुमहदाह्लाद जनयंतिस्म. प्रथमं मंदमदं, ततस्तारस्वरः, एवं क्रमेण वर्धमानो वादित्राणामतिरम्यो नादः सनास ञ्चित्ताह्लादकोऽजनि. माधुर्याधरीकृतसुधाधोरणीबंधुरं रम्यस्वरं तद्गीतजिनगुणगणस्तवनं गौतमादिवाचंय मचित्तमयूराणां मनस्सु घनगर्जनमिवामंदानंदोत्सवसंपादकं संजातं. ते सर्वेऽपि देवदेवोगणाः सम । मेव वीणावेणुमृदंगादिविविधवा जिवाणामपूर्वध्वनिपूर्वकं क्रमेण मृदुतरतमस्वरैर्गायतिस्म. रम्याप्स For Private And Personal Use Only
SR No.020560
Book TitlePradeshi Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages147
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy