SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रर्दशी- रसनिनां धर्मदेशनां श्रवणपुटान्यामापीय रोलंब शामंदानंदकदेवकोजसितहृदयो विनयेनार्हत्पा- । न दाजे प्रणम्योवाच, हे जगवन ! निःसंशयं यूयं केवलालोकविलोकिताखिलजगत्त्रयः प्रतीयध्वे, ततो ममोपरि कृपां विधाय ममैतेषां प्रश्नानामुत्तराणि प्रयतकिम जव्यो वाऽभव्यः ? मिथ्या. त्वी वा सम्यग्दर्शनी? अनंतसंसारी वा सुलभबोधी? चरमो वाऽचरमः ? अाराधको वा विराधकः? एवंविधं मनसि स्थितं संशयं यूयमपाकुरुध्वं ? तन्निशम्य पनुः प्रोवाच, भो सूर्याभ ! त्वं नव्यः, स. म्यग्दर्शनी, सुदन्नबोधी, चरमश्वाराधकोऽसि, अतस्त्वं मनसि मा विषादं कुरु ? एवं विधं वीरवचः श्रुत्वा हर्षोल्लसितमानसः सूर्याजो जगाद, हे जगवन् ! केवलज्ञानप्रभावतः करामतकवदालोकिता खिलवस्तनां युष्माकं वचनं निःसंशयं सत्यमेवाहं मन्ये. अथाहं नवदाइयैतेषां गौतमादिमुनीनां दिव्यर्डिसंयुतं द्वात्रिंशदिधं नृत्यं दर्शयितुमिडामि. इति सूर्याभवचनं श्रुत्वा तृष्णीं स्थितो भगवान पुनःपुनर्दि त्रिवार पृष्टोऽपि न किंचिदुत्तरं ददौ. ततः सूर्याभो निर्जरो नगवंत त्रिप्रदक्षिणीकृत्य वैक्रियरूपयुत ईशानदिशि समतला मिं कारयतिस्म. ततोऽसौ सुगंधांबुदवृष्टिपविलिते नृपीठे तोरएपंचवर्णपताकाभिरामं विशालं प्रेदामंडपं मंडयामास. तदनंतरं तत्र मध्यभागे स स्फटिकामलरत्न. For Private And Personal Use Only
SR No.020560
Book TitlePradeshi Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages147
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy