SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ए प्रदेशी- क्तमानसाः शेषा अन्येऽपि सुरा दक्षिणसोपानमार्गत नत्तेरुः. ततः सुरवर्गसमन्वितोऽसौ सूर्याजचरित्रं निर्जरेशः प्रदक्षिणापूर्वकं जिनं नमस्कृत्य निजाह्वानं च सूचयित्वा भक्तिविनयावनतदेहो ललाट पट्टावबघांजलिपुट नवाच, हे जगवन् ! जवदाझावशंवदोऽहं जवंतं पर्युपासितुमिनामि. एतत्सूर्या नवचनं निशम्य भगवानुवाच, जो देवेंऽ ! सर्वेऽपि सुरासुरगणा जिनेडोपासनं कुर्वतीति तेषामा चारः केवलालोकभास्करैः पुरातनैरपि जिनें.र्गदितोऽस्ति. एवं जगवदनांबुदाद्गर्जननिभां निःसृतां वाचं निशम्य केकीवातीवहृष्टपुष्टहृदयोऽसौ निर्जरेशोऽपि जगवंतं नत्वा यथास्थानमुपाविशत. तदा भगवान वर्धमानोऽपि जव्यसत्वोपकाराय गजीरध्वनिबंधरा धर्मदेशनां तनोतिस्म.-दष्प्राप्यचिंगामणिरत्नरूपं । जव्यांगिनां वांबितदायकं च ।। चारित्रमूलं श्रुतसारनृतं । सम्यक्त्वरत्नं विदधंतु भव्याः ॥१॥ सम्यक्त्वमादृत्य शिवं प्रयाताः । सुजव्यसत्वा निजगेहमाप्तं ॥ त्रैलोक्यसनासनरत्नदीपं । सम्यक्त्वरत्नं विदधंतु भव्याः ॥२॥ प्रायश्च कर्मस्थितिशेषमिंदु-कोटानुकोट्यधिमितं यदा स्यात् ।। कृत्वा तदा वै करणत्रिकं च । सम्यक्त्वरत्नं विदधंतु भव्याः ॥३॥ कदापि काले च समेऽपि सत्वा ।। यथाप्रवृत्तिं प्रथमं लनंते ॥ सिध्यति नो ते खबु यदिना तत । सम्यक्त्वरत्नं विदधंतु भव्याः । For Private And Personal Use Only
SR No.020560
Book TitlePradeshi Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages147
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy