SearchBrowseAboutContactDonate
Page Preview
Page 2
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी चरित्रं ॥ श्रीजिनाय नमः॥ ॥ श्रीचारित्रविजयगुरुत्यो नमः ॥ ॥ अथ श्रीप्रदशीचरित्रं प्रारभ्यते ॥ उपावी प्रसिह करनार-पंमित श्रावक हीरालाल हंसराज (जामनगरवाळा ) श्रीनाभित्रपालकुले गजस्ति-मीदवाकवंशातुलनूषणं च ।। योगीश्वरं श्रीपदशैल नृपं । न माम्यहं श्रीप्रथमं जिनेऊं ॥ १ ॥ शव्यांगिनां धर्मसुशांतिकारं । जगज्जनाधीशमनाथनाथं ॥ संतप्तकार्तस्वरदेहकांतिं । मृगांकितं शांतिजिनं नमामि ॥शा दूरीकृतः संसृतिरंगसंगो । ह्यगीकृतो येन निजात्मजावः । विनिर्जितो मन्मथनृपपदो । नमाम्यहं श्रीमदरिष्टनेमि ॥ ३ ॥ नरामरेडार्चित पादप- । वैर्य रत्नप्रभदेहकांति ॥ शव्यांबुजोलासनभास्करं च । जिनेशपार्श्व प्रणमामि नत्या ॥४॥ सत्पातिहार्यातिशयप्रधानं । सुदर्शनशानविजाकरं च ॥ विश्वत्रयोत्तारणयानपात्रं । श्रीवर्ध For Private And Personal Use Only
SR No.020560
Book TitlePradeshi Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages147
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy