SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी- दा विभांतिस्म. तन्मध्यनागे मार्दवेन तिरस्कृतगोदोहोन्नवफेनसारगंगापुतिननागं सूर्याजासनं शोचरित्रं नते. गांगप्रवाहौघविमंबकान्यां श्वेतचामरान्यां वीज्यमानः सूर्याचदेवस्तत्रासने समुपविशतिस्म. पु. नस्तेनानियोगिकदेवेन तत्रेशानवायुकोणयोनिर्मितेषु नानारत्नजटितस्वर्णादिखचितेष्वने केष्वास नेषु सामानिकादयोऽने के निर्जरा नपविशतिस्म. पूर्वदिशि च तत्र तन्महिषीणां नद्रासनानि वि. भांति, अमिकोणे च पारिषद्यामराणामनेकान्यासनानि शोभते, दक्षिण दिग्नागे च मध्यप्रदेवयो ग्यान्यासनानि संति. नै सत्ये बाह्यपरिषद्देवानां सिंहासनानि राजते, पाश्चिमात्ये प्रदेशे च सप्तानी. काधिपानां सप्त जादासनान्यभवन. मुख्यसिहासनाचतुर्दिकु तदात्मरदाकदेवानां मनोहराण्यासनानि ब्राजते. अथ स सूर्याजनिर्जरेशः कृतोत्तरवैक्रियो देवदेवीपरिकरान्वितश्त्रदर्पणभंगारादिभिः कृ तमंगलो वीज्यमानचामरबंदोऽमंदानंदोत्सवोल्लसितहृदयसुरगणकृतजयजयारवैरजिनंद्यमानस्ततो ग गनमार्गेण व्रजतिस्म. विमानाग्रन्नागे जयंतीविजयानिधे हे पताके वायुप्रेरणतो गगनमंडलमुलि. खंत्याविव चलतः. तदने च वज्ररत्नदंडमंडितं रविरोचिर्गणोद्दीप्रं चंद्रबिंबमिवोज्ज्वलं विस्तृतमातपत्रं || राजते. तदने मणिरत्नविनिर्मितं पादपीठयुतं मनोहरमेक सिंहासन चलति. तदने वज्रदंमविनिर्मितः For Private And Personal Use Only
SR No.020560
Book TitlePradeshi Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages147
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy