SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir १४३ प्रदेश | इंतिंप्रत्युवाच जो इंडनुते ! स एव सूर्यानसुरो भक्तिनावपुरस्सरं नाव्यादि विधाय निजसमृ हिं च दर्शयित्वा निजस्थाने ययौ दनुतिर्जिनेश्वरं प्रणम्यापृच्छत, हे जगवन् ! कदास सूर्याभ चरित्र रोमो गमिष्यति ? जगवानुवाच भो इंडते ! स सूर्याजसुरो देवलोकाच्च्युत्वा महाविदेदसुरपुराधिपत्तने राजमान्यस्य धनदाख्यश्रेष्टिनो गृहे रूपसौनाग्यसंपन्नोऽनेकगुणगणालंकृतः क लाकलाप कुशलः कमलालंकृतपाणिपद्मो जिनधर्मै कमानसो दृढप्रतिज्ञाख्यः पुत्रो भविष्यति प्राप्त - तारुण्योऽपि विषयपराङ्मुखः स कथंचित्पित्रोराज्ञां समवाप्य धर्मघोषाख्य केवलिनः पार्श्वे दीक्षां गृ. दीष्यति चिरकालं संयमं च प्रपात्य शुक्लध्यानपरः केवलज्ञानमवाप्याने कनव्य सत्वान प्रतिबोध्यासौ मोक्षं गमिष्यति ॥ इति श्रीजामनगरनिवासिर्प मितश्राव रुदंसराजात्मजद्दीरालालेन विरचिते बंधे श्री प्रदेशिनुपालचरित्रे षष्टः सर्गः समाप्तः ॥ श्रीरस्तु ॥ पथ ग्रंथकारप्रशस्तिः - व्यवास्ति जामनगरं नगरं गरिष्टं । यस्मिञ्जिनेश निलयोपरिगा पता का ।। ऋद्धिं पुरस्य किल दर्शयितुं लोकं । लोलानिलेन लुलिताह्वयतीव रेजे ॥ १ ॥ तत्रोश For Private And Personal Use Only
SR No.020560
Book TitlePradeshi Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages147
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy