SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी चरित्रं १३३ नेका श्रापदः समुद्भवंति. वैद्यकलाकुशखैरप्यगदंकारैरसाध्यो विदुषामपि हृदयोन्माथसमर्थो मन्मथः । ज्वरो नानाविधशीतोपचाराणामप्यगम्यः प्रांते देहिनां देहं विनाशयति. निर्मलशीलालंकारालंकृता मनुजा हापि स्पृहणीययश-कीर्तिकमलादिसमुद्भवममितं सुखसंचयं समासाद्य परत्रापि वचोऽतिग. शर्मनाजनसरांगनास्पृहणीया नवंति. यथा शीलालंकारालंकृतः सुरप्रियाभिधो दिजः परस्त्रीत्याग योगेन परमोत्कृष्टशर्मपरंपरां समवाप्य सुराणामपि प्रियो वनव. अथैवं मुनीशमुखकमलोद्भवं चतुर्थ व्रतब्रह्मचर्योरुमाहात्म्यसूचकमुपदेशमकरंदं निपीय चंचरिक श्व समासादितपरमप्रमोदः प्रदेशित पालो गणधरेंद्रचरणारविंदयोर्निजमस्तकं निधाय कृतांजलिर्जगो, हे भगवन् ! कोऽसौ सुरप्रियः ? कथं च तेन ब्रह्मवताराधनेन सुखसंततिः संप्राप्ता? तस्य निखिलमपि सरसमुदंतं प्रकटीकृत्य मम हृ. दयाह्लादमुल्लासयत ? अथैवंविधां परमप्रमोदसूचकां प्रदेश्यवनीशवाचं निशम्य केशिकुमारगणधरेंद्रो. अवि मेघगजीनिजध्वानेन प्रदेशिवपालमनोमयरमुल्लासयन, मोहोरपंचाननंप्रति भयमुत्पादयन्नुवाः च, तीर्थकरजननादिकल्याणकारिकल्याणकोरुप्रभावेण निरस्ताखिलेतिसंजवसंतापे, जिनेशोपदेश: सुधाधारातिसिक्तोरुनव्यक्षेत्रे मगधाख्ये जनपदे, मनोरम्यानेकहालिपस्मिंडितं, मनोहरफलप्रदा. For Private And Personal Use Only
SR No.020560
Book TitlePradeshi Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages147
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy