SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२० प्रदेशी लक्ष्य स स्तेनशिरोमणिः कालिसुतः क्षणं वज्राहत श्व मौनमेव समाश्रितः. ततः स्तैन्यकलाप्रवी।। चरित्रं पोऽसौ दणत एव निजेंगिताकारं सुसंवृत्याननिझवत्परशुरामंप्रत्युवाच, गो सत्पुरुष ! कस्त्वं ? कुत्र च तव निवासस्थानं? मया तु त्वं न कदापि दृष्टोऽसि ? तदा परशुराम नवाच, भो मूढ! अल्परेव दिनैः किं त्वया विस्मृतः? मम पिता कांपिठ्यपुरनुपस्य सचिवोऽस्ति, अहं च तत्पुत्रः परशुरामो. ऽस्मि. वं च तदा मदीयगृहे दास थासी. एवं विधमुदंतमाकर्य विनायवदनोऽपि कालीसुत नवा च, जो सत्पुरुष! त्वदुक्तं सकलमप्यतीकं वर्तते. अथ जयदेवेनोक्तं जो कालीपुत्र ! सृतमेतेन विवादेन. ाथ त्वं सत्यं वद? कस्यायं हारः? कुतश्च त्वया लब्धः? कालीपुत्र नवाच भो जयदे व! अहं रोहाख्यपस्य नियोग्यस्मि, तुष्टेन तेन नृपेन च पारितोषिकपदेऽयं हारो मह्यं दत्तोऽस्ति. व्यार्थी चाहं तदिक्रयायात्रागतोऽस्मि. परशुरामः कालीपुत्रप्रत्युवाच, रे जुष्ट ! किं त्वं सर्वथैवासत्यं प्रजल्पसि ? कांपिठ्यपुरनुपसत्कोऽयं हारस्वया मदीयगृहादपहृतोऽस्ति. इति निशम्य कोपाकुलचितः कालीपुत्रो जयदेवंप्रत्युवाच, भो नद्र! मदीयमेनं हार त्वरितं त्वं मह्यं समर्पय ? अन्यत्र गत्वा कस्मैचित् श्रेष्टिवराय दत्वा मनोवांजितं व्यं गृहीष्यामि. त्वादृशा ह्येनं हारं गृहीतुमसमर्था एव. For Private And Personal Use Only
SR No.020560
Book TitlePradeshi Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages147
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy