SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी चरित्रं करविराजितायां, हंसमिथुनाशनयोग्यविकीर्णविततबिसतंतुसंततिमिषेणामितमौक्तिकमालालंकृतायां ।। परितः सुवर्णसोपानपंक्तिपरिवृतायामनेकयुवकयुवतीगजलक्रीडाय परिणिषेवितायां तटालंकरणीभृतचंडकिरणानेकतीव्रकिरणगणातिसंतप्तजंबूनारंगाम्रादिनुरितरुनिकरैर्जलप्रविष्टनिजप्रतिबिंबमिषेण स्नानकरणोत्सुकैरिव परितो निषेव्यमाणायां पुष्करिण्यां प्रविष्टौ. तत्र जलक्रीडोत्सुकमानसैरनेकयुव. कनागरनरनारीनिकरैः पुष्करिण्यमलसलिले निजबाहुन्निर्विलोड्यमाने प्रोबलदबशुभ्रसलिलबुहुद सीकरनिकरा निजस्थानागतानेकनागरातिथिसार्थातिथ्यविधानोत्सुकया जलदेवतया विकीर्णाः पु. प्पप्रकरा श्व रेजिरे. मन्मथोन्मादग्रथिली नृतेनेव निजप्रेयसा शृंगिकोदिप्ता अमलजलविंदवो यो. वनोन्मादमत्तायाः प्रमदायाः पीनोत्तुंगकठिनकुचकुंगोपरि निहितामलमौक्तिकमाला व शुशुः. नबलत्सलिलकल्लोलैः परिप्लावितांगा रक्ताधरपल्लवा प्रकटोरुस्तनस्तबकफला शुभ्रोरुदंतपंक्तिकुसुमभः रालंकृता वापीजले तरती काचिदंगना जंगमा मोहनवल्लरीव रेजे. पुष्करिण्यगाधसलिले तरन् मार विकारप्रेरितः कश्चिावा जलबुडनजयनीत व विमुक्तलको निजयुवतीप्रमदोरुस्तनकलशालंबनं कराभ्यां दृढं ग्रहीत्वा वापीतटं संप्राप्तः. वापीसखिले तरंती काचित्प्रमदा पृष्टस्थितां भंगश्यामां निज. For Private And Personal Use Only
SR No.020560
Book TitlePradeshi Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages147
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy