SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी-11 गणधरेंडोक्तवसुनपालनिदर्शनाकर्णनातिहष्टः प्रदेश्यवनीशो वहांजलिर्जगौ, हे भगवन् ! न. वदुक्तनिदर्शनजलप्रवाहेण निर्मलीनते मम हृदयादर्श हितीयश्रावतमथ सम्यग् संक्रांतं. अथ पुनरपि ममोपरि कृपां विधाय तृतीयं श्राव्रतं सनिदर्शनं निदर्शयत? गणधरेंद्रोऽप्युवाच हे राजन परपदार्थग्रहणात्मकादत्तादानपरिहारेण तृतीयं श्रावतं परिपालितं भवेत्. तत्पालनेन च जनः प. रशुरामवल्लोकहयेऽप्यमितसौख्यपरंपरां प्राप्नोति. तत श्रुत्वा नृपोऽवादीत्, हे भगवन् ! कोऽसौ परशु. रामः ? कथं च सोऽदत्तादानपरिहारेण सुखसंततिं संप्राप्तः तस्य सकलमप्युदंतं निवेदयित्वोत्पथगामिनं मां सार्थवाद व सत्पथगामिनं कुरुत? गणधरेंद्रोवि घनाघनगर्जनातिगनीरवाण्या नृपम नोमयूरं नर्तयन्नुवाच, हे राजन्ननेक्नदसलिलामितप्रवाहपरिधौताखिललोककश्मलौवे पांचालाख्ये जनपदे कांपिल्यपुरानिधं रम्यं पुरमस्ति. यत्र प्रोत्तुंगानेकप्रासादगवादस्थितानेकगौरपौरांगनाननपं. कजालिपरिमंडितगगनांगणं निरीक्ष्य प्रमाणवादिनोऽपि स्वकीयाकाशपुष्पनिदर्शनमलीकमेव मन्य. मानाः स्वचेतस्सु चमत्कृताश्च दणं तृष्णीभावमेव भेजुः. तत्र विक्रमाकांतानेकरिपुनृपपत्नीनयनवि ॥ निर्गलदश्रुश्रेणिजलपरिपूर्णकुंडकृतस्नानातिविस्तृतयशोजरो विक्रमाभिधो बुधव यासीत. तस्य शीः || For Private And Personal Use Only
SR No.020560
Book TitlePradeshi Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages147
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy