________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदेशी-|| पोऽर्थः श्रुतोऽस्ति. ततो हे वत्स ! अधुनापि त्वं नारदपार्श्व गत्वा तं दामय ? असत्यं वचो हि स. चरित्रं
रोगमूसाजीर्णवत्माणिनं विनाशयनि. निजजननीवाचं निशम्य पर्वतोऽवादीत, हे मातः! त्वदुक्तं सर्वमपि सत्यं च पथ्यमस्ति, परं वातानमिवैकवारं मुखोद्गीर्ण वचः कथमहं पुनर्मुखे प्रतिपामि ? किंच देहिनैकवारमवश्यमेव मर्तव्यमस्ति, अतोऽहें मृयुतो न बिनेमि. अथैवं निजांगजयाचं नि. शम्य, तं च कदाग्रहप्रहग्रस्तं विज्ञाय वत्सवात्सल्यप्रेरिता माता तनयजीवितेच्या वसुवसुधाधिपसन्नि घौ गता. नरेंडोऽपि तां गुरुपत्नी समागतां विलोक्य जननीमिव मन्यमानः सिंहासनात्समुदाय वि. नयावनतः प्रीतिप्रेरितः प्रणम्य यथास्थानं न्यवेशयत्. ततोऽसौ बझांजलिस्तामुवाच, हे मातरधन. वत्या नूनं निजचरणारदिन्यासमम सदनं पवित्रितं, अथ निजागमनहेतुप्रकटनपरां वच-पीयूषधारां वर्पित्वा चातक्युगलमिव चिरकालादतीवतृषातुरं मम कर्णयुगलं तृप्तं कुरु? एवं विनयोपेनानि चु. पतिवचनानि निशम्य पर्वतमातापि हर्षरोमांचितांगी त्वं चिरं जीवेत्याशिषा तं प्रमोद्योवाच, हे वत्स तव सहाध्यायिभ्रातरं पर्वतं ययाहं जीवंतं पश्यामि तथा कुरु ? केवलं ते नैवैकेन हेतुनाइमत्रागतास्मि. तत् श्रुत्वा विस्मयापन्नो वसुवसुधाधीश नवाच, हे मातगुरुपुत्रोऽयं पर्वतस्तु तीर्थरूपो मे गुः
For Private And Personal Use Only