SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी-|| तत्र स्वर्णरत्नविनिर्मिते सूर्याजाभिविष्टरे सूर्यातिशायिकांतिमान सूर्याजाविधानो निजरोत्तमः. च- । चरित्रं तुःसहस्रसामानिकदवैश्चतुःसहस्रपरिवारोपेतचतुर्महिषानिर्बाह्यान्यंतरमध्यनेदत्रिसभास्थानकाझाधी नदेवदेवीगणैः सप्तानोकपत्युपेतनिजात्मरक्षाकषोमशसहस्रसुरैः परिवारितः स सूर्याजदेवो निर्जरनि कराहतविविधवाजित्रदिव्यध्वा नबंधुरमप्सरःप्रकरविधीयमानमनोहरसंगीतोपेतनाटकं प्रेदयन् दिव्या चरणसहस्त्रालंकृतदेहभागो दिव्यगोगान भुनक्तिस्म. अथैकदा स सूर्यानदेवः सन्नास्थो भवस्थावधिबोधेन तिर्थ ग्लोकं समीदयन् जंबूद पं पश्यतिस्म. तत्रामलकल्पोपांतस्थाम्रशालवने समवसृतं न गवंत श्रीवर्धमानजिनेश्वरं दृष्ट्वा जातोऽसौ प्रमोदजरमेदुरांतःकरणः, विमुच्य च निजसिंहासनं स. मुत्थाय विहितोत्तरासंगः श्रीवीरमन्मुखं सप्ताष्टांहिमितां वृमि गत्वा त्रियोगसमन्वितः संकुचितवामजानु तलन्यस्तदक्षिणजानुः ललाटपट्टकृतांजलिपुटोऽसौ पंचांगैः प्रतुं प्रणनाम. एवं वारत्रयं न मस्कृत्य च जिनं स्ववानुजावयोगेन कृतमुक्ताशक्तिमतः स एवं चैत्यवंदनमुबचार.-सिघार्थपुत्रं विशलोद्भवं च । मुक्तं जरामृत्युविनावसंगैः ॥ सुसंयमध्यानसुरक्तचित्तं । नमाम्यहं श्रीजिनवर्धमानं | ॥१॥ भावारिमातंगदलहिपारि । सुदर्शनशाननिधानपुजं । लोकत्रयोद्भासननारकरं च । नमा For Private And Personal Use Only
SR No.020560
Book TitlePradeshi Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages147
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy