SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥११॥ KRISTOSSAISANKAS बालोकश्च लोकालोको, तयोर्गता लोकालोकगताः, तेषु 'भावेषु' पदार्थेषु 'यद्तं' यदाश्रितं, महच्च तबिमलं टीकाद्वयोच 'महाविमलं' बृहदमलं तद् 'आवृतं' स्थगितं येन' कर्मणा 'केवलावरणकं तदपि केवलाच्छादकं तदपि | पेतः॥ मन्तव्यमिति क्रियाध्याहारः। इति गाथार्थः॥ १७॥ मतिज्ञानाद्यावरणं निगमयन् दर्शनावरणखरूपमाह(पारमा०) लोकालोकगतेषु 'भावेषु' जीवाजीवादिषु 'यद्गतं' स्थितं अनन्तत्वात् । ननु चालोके किमनेन गतेन ? तत्र जीवाजीवादिपरिच्छेद्याभावात् , नैवम्, अजीवस्यालोकाकाशस्य विद्यमानत्वात् । तथा चोक्तम्-"लोकालोकव्यापक-18 माकाशम्" इति । 'महाविमलं' अतिशुद्धं तदावरणमलकलङ्कापगमात् , तत्केवलज्ञानं 'आवृतं' आच्छादितं येन' कर्मणा तत्पुनः 'केवलावरणम्' सूचकत्वात्सूत्रस्य केवलज्ञानावरणम् । इति गाथार्थः ॥१७॥ ज्ञानावरणं निगमयन् दर्शनावरणप्रस्तावनामाहएवं पंचवियप्पं, नाणावरणं समासओ भणियं । बीयं दसणवरणं, नवभेयं भण्णए सुणह ॥१८॥ व्याख्या-एवं' उक्तप्रकारेण 'पञ्चविकल्पं' पञ्चप्रकारं ज्ञानावरणं कर्म 'समासतः' संक्षेपतो 'भणित ।॥११॥ प्रतिपादितम् । द्वितीयं दर्शनावरणं कर्म, तच्च 'नवभेदं' नवप्रकारं 'भण्यते' उच्यते, 'शृणुत' आकर्णयत यूयम् । इति गाथार्थः ॥१८॥ दर्शनावरणखरूपमाह ASUSRAGA ORCHESSISK For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy