SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailassagarsuri Gyanmandir S AMSKA4%A तथा षट् सूक्ष्मसंपराया बनन्ति । तथैकमुपरितना उपशान्तक्षीणमोहसयोगिकेवलिनः । तथा 'अबन्धगोजोगी' इति अयमर्थ:-सप्तविधवन्धका आयुर्वन्धवर्जाः षड्डिधवन्धका मोहायुर्वन्धवर्जिता एकविधवन्धकाः सातमेवैकं बन्नन्ति । इति गाथार्थः ॥ ८॥ इति बन्धस्थानयोजना गुणस्थानकेषूक्ता ६ । अथोदयसत्तास्थानद्वयं तेष्वेव निरूपयन्नाह(मल) मिथ्यादृष्टिप्रभृतयोऽप्रमत्तान्ताः सप्ताष्टौ वा कर्माणि बघ्नन्ति, आयुर्वन्धकालेऽष्टौ, शेषकालं तु सदैव । 'मीसअप्पुबबायरा' इति मिश्रापूर्वकरणानिवृत्तिबादराः सप्तैव बध्नन्ति, तेषामायुर्बन्धाभावात् । तत्र मिश्रस्य तथास्वाभाव्यात्, इतरयोस्त्वतिविशुद्धत्वात्, आयुबेन्धस्य च घोलनापरिणामनिमित्तत्वात् । 'छ सुहुमो' इति सूक्ष्मसंपरायो मोहनीयायुर्वर्जानि षटू कर्माणि बध्नाति, मोहनीयबन्धस्य बादरकषायोदयनिमित्तत्वात् , तस्य च तदभावादायुबन्धाभावस्त्वतिविशुद्धत्वादवसेयः । 'एगमुवरिमा' इति एकं सातवेदनीयलक्षणं कर्मोपरितना उपशान्तमोहक्षीणमोहसयोगिकेवलिनो बध्नन्ति न शेषाणि, तद्वन्धहेत्वभावात् । 'अबंधगोऽजोगी' इति अयोगी अयोगिकेवली योगस्यापि बन्धहेतोरभावादबन्धकः॥८॥ उक्ता गुणस्थानकेषु बन्धस्थानयोजना । साम्प्रतमेतेषूदयसत्तास्थानयोजनां निरूपयन्नाहजा सुहमो ता अट्टवि, उदए संतेय होंति पयडीओ।सत्तट्टवसंते खीणि सत्त चत्तारि सेसेसु॥ ८१॥ | (हारि०) व्याख्या-मिथ्यादृष्टेरारभ्य यावत्सूक्ष्मसंपरायस्तावदुष्टावपि, किम् ? 'उदए संते य' इति For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy