________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SAROSC
इत्यादिगाथया केषांचित्पदानां कचित्पदव्यत्ययेन भणनं तल्लाघवार्थमिति । पृथिव्यम्वुतेजोवायुवनस्पत्येकबिन्त्रीन्द्रियेष्वित्यष्टसु पदेषु कृतद्वन्द्वेष्वचक्षुर्दशेनमज्ञानदिकमिति त्रय उपयोगाः । इति गाथार्थः॥ ४३ ॥1॥
तथा(मल.) मनुजगतौ उपयोगा द्वादशापि यथोक्ता भवन्ति । तत्र सर्वविरतिसद्भावेन मनःपर्यायकेवलज्ञानादीनामपि संभवात् । तथा मनःपर्यायज्ञानकेवलज्ञानकेवलदर्शनरूपकेवल द्विकरहिताः शेषा नवोपयोगा 'अन्यासु' मनुजगतिव्यतिरितासु सुरनारकतिर्यग्गतिषु भवन्ति, तासु सर्वविरत्यसंभवेन मनःपर्यायज्ञानादीनामसंभवात् । तथा कायद्वारे स्थावरेषु पृथिव्यप्तेजोवायुवनस्पतिलक्षणेषु, इन्द्रियद्वारे एकेन्द्रियद्वीन्द्रियत्रीन्द्रियेषु, अचक्षुर्दर्शनम्, अज्ञानद्विकं चमत्यज्ञानश्रुताज्ञानलक्षणमिति त्रय उपयोगा भवन्ति न शेषाः। यतः सम्यक्त्वाभावान्न तेषु मतिज्ञानश्रुतज्ञानसंभवः, सर्वविरत्यभावाच्च मनःपर्यायकेवलज्ञानकेवलदर्शनाभावः । यत्त्ववधिज्ञानमवधिदर्शनं विभङ्गज्ञानं च तद् भवप्रत्ययं गुणप्रत्ययं वा न चानयोरन्यतरोऽपि प्रत्ययः संभवति । चक्षुर्दर्शनोपयोगाभावस्तु चक्षुरिन्द्रियाभावादेव सिद्धः। इति ॥४३॥ चक्खुजुयं चउरिंदिसु, तं चिय बारस पणिंदितसैकाए । जोऐ वेएँ सुक्काएँ भवसन्नीसु आहारे ॥४४॥
(हारि०) व्याख्या-चक्षुर्युतं' चक्षुरिन्द्रियोपयोगान्वितं तं चिय' इति तदेव पूर्वोक्तमुपयोगत्रयं च, क? इत्याह-'चतुरिन्द्रियेषु' अचक्षुर्दर्शनमज्ञानद्विकं चक्षुदर्शन मिति चत्वार उपयोगाश्चतुरिन्द्रियेषु भवन्ती-17 त्यर्थः । अथ द्वादशपदेषु लाघवार्थ सर्वोपयोगान् संगृह्य प्रदर्शयन्नाह—'बारस' इति द्वादशोपयोगाः, क3
CACARAN
GEEGA
For Private And Personal Use Only