________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षडशीतिप्रकरणम्
॥१५८॥
सर्वाण्यपि गुणस्थानकानि भवन्ति, मनुष्येषु सर्वभावसंभवात् ॥ २७॥
होटीकाद्वयोभूदगतरूसु दोदो, इगमगणिवाउसु चउदस तसेसु।जोए तेरस वेए, तिकसाए नव दस य लोभे ॥२८॥
पेतम् ॥ | (हारि०) व्याख्या-'भूदगतरुषु'भूम्यम्बुवनस्पतिकायिकेषु द्वे प्रथमे गुणस्थानके प्रत्येकं भवतः। तथा एक आy गुणस्थानकमग्निवायुकायिकेषु, सासादनभावान्वितस्य तेष्वनुत्पादात्। तथा चतुर्दश बसेषु। तथा 'जोए' इति योगत्रये मनोवाकायलक्षणे त्रयोदश गुणस्थानान्यन्त्यगुणस्थानकवर्जितानि, चतुर्दशगुणस्थानके तु योगा|नामभावात् । तथा नवशब्दस्य प्रत्येकमभिसंबन्धात्, 'वेदत्रये' स्त्रीपुंनपुंसकलक्षणे नव गुणस्थानानि, 'कषा
यत्रये क्रोधमानमायालक्षणे नवैवाद्यानि, तथा दश चाऽऽद्यान्येव लोभे भवन्ति । इति गाथार्थः ॥ २८॥ I इति काययोगवेदकषायेषु मार्गितानि गुणस्थानकानि, साम्प्रतं ज्ञानपश्चकेऽज्ञानत्रयान्विते तथा लाघवार्थ
मवधिदर्शने केवलदर्शने च तान्येवाहA (मल० ) 'भूदकतरुषु' पृथिव्यम्बुवनस्पतिषु प्रत्येक वे द्वे मिथ्यादृष्टिसासादनलक्षणे गुणस्थानके भवतः, करणपर्या-3 |प्तावस्थायामेतेषु लब्धिपर्याप्तकेषु सासादनमावस्यापि उभ्यमानत्वात् । 'इगमगणिवाउसु' इति अग्निषु वायुषु चैकमेव मिथ्यादृष्टिलक्षणं गुणस्थानकं भवति, सासादनभावोपगतस्य तेषु मध्ये उत्पादाभावात् । 'चउदस तसेसु' इति त्रसेषु
॥४२॥ चतुर्दशापि गुणस्थानकानि भवन्ति, एकेन्द्रियवर्जितानां सर्वेषामपि त्रसत्वात् । तत्र च मनुष्यापेक्षया सर्वगुणस्थानकानामपि संभवात् । तथा 'योगे' मनोवाकायरूपेऽयोगिकेवलिगुणस्थानकवर्जितानि शेषाणि त्रयोदशापि गुणस्थानकानि
For Private And Personal Use Only