________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पडशीतिप्रकरणम्
॥१४७॥
पेक्ष्य जघन्यादीन्युत्कृष्टान्तान्यसंख्येयलोकाकाशप्रदेशप्रमाणान्यध्यवसायस्थानानि लभ्यन्ते, क्वचित्कदाचित्केषांचित्तेषां टीकाद्वयोप्रथमसमयवर्तिनां परस्परमध्यवसायस्थाननानात्वस्यापि भावात् । तस्य च नानात्वस्यैतावत एव केवलवेदिनोपलब्ध-1
| पेतम् ॥ त्वात् । अत एव चेदमपि न वाच्यम् , कालत्रयवर्तिनामेतद्गुणस्थानकप्रथमसमयप्रतिपत्तॄणामानन्त्यात्परस्परमध्यवसायस्थाननानात्वाच्चानन्तान्यध्यवसायस्थानानि प्राप्नुवन्तीति बहूनां प्राय एकाध्यवसायस्थानवर्तित्वाद्वितीयसमये तदन्यान्य|धिकतराण्यध्यवसायस्थानानि लभ्यन्ते तृतीयसमये तदन्यान्यधिकतराणि चतुर्थसमये तदन्यान्यधिकतराणीत्येवं यावचरमसमयः । एतानि च स्थाप्यमानानि विषमचतुरस्र क्षेत्रमास्तृणन्ति । स्थापना- .....॥ ननु द्वितीयादिसमयेष्वध्यवसायस्थानानां वृद्धौ किं कारणम्!, उच्यते, तथास्वभावविशेषः। एतद्गु ....... णस्थानकं प्र-13 |तिपत्तारों हि प्रतिसमयं विशुद्धिप्रकर्षमासादयन्तः खलु स्वभावत एव ऊर्ध्वमूवंतरं |•• .. गच्छन्तो बहवो विभिन्नेषु विभिन्नेष्वध्यवसायस्थानेषु वन्तत इति । अत्र च प्रथमसमयजघन्याध्यव । सायस्थानात्प्रथमसमयोत्कृष्टमध्यवसायस्थानमनन्तगुणविशुद्धम् । प्रथमसमयोत्कृष्टाध्यवसायस्थानाद्वितीयसमये जघन्यमध्यवसायस्थानमनन्तगुणविशुद्धमिति। तस्मात्तदुत्कृष्टमनन्तगुणविशुद्धमित्येवं यावविचरमसमयोत्कृष्टाध्यवसायस्थानाच्चरमसमयजघन्यमध्यवसायस्थानमनन्तगुणविशुद्धम् । तस्मादपि तदुत्कृष्टमनन्तगुणविशुद्धम् । इत्येकसमयगतानि चामून्यध्यवसायस्थानानि परस्परमनन्तभागवृद्धा १ ऽसंख्यातभागवृद्ध २ संख्यातभागवृद्ध ३ संख्येयगुणवृद्धा ४ऽसंख्येयगुणवृद्धा ५ऽनन्तगुणवृद्ध ६ रूपषट्स्थानकपतितानि । युगपदेतद्गुणस्थानकप्रविष्टानां च परस्परमभ्यवसायस्थानस्य व्यावृत्तिलक्षणा निवृत्ति
RECRURANG
॥३१
For Private And Personal Use Only